नवीदिल्ली, खननसमूहः वेदान्तलिमिटेड् इत्यनेन व्यावसायिकानां प्रस्ताविते विच्छेदनार्थं स्वस्य बहुसंख्यकऋणदातृभ्यः अनुमोदनं प्राप्तम्, यत् कम्पनीयाः षट् स्वतन्त्रसूचीकृतकम्पनीषु विभक्तुं योजनायां महत्त्वपूर्णं कदमम् अस्ति

"अहं भवन्तं सर्वेभ्यः ज्ञापयितुं प्रसन्नः अस्मि यत् अस्माभिः ५२ प्रतिशतं प्लस् अतिरिक्तं प्रतिशतं प्राप्तम्, यत् अस्माकं कृते ७५ प्रतिशतं प्राप्तुं आवश्यकम् अस्ति। वयं तां सीमां अपि पारितवन्तः। अधिकांशः ऋणदातृभिः तत् अनुमोदितं, " वेदान्तस्य एकः वरिष्ठः कार्यकारी अद्यतने बन्धकधारकसम्मेलने अवदत् ।"

आह्वानस्य प्रतिलिपिः .

"केचन स्वसमित्याः सभायाः कृते लम्बिताः सन्ति, केचन स्वसमित्याः सभायाः कृते लम्बिताः सन्ति। अतः, यथा वयं वदामः, अस्माभिः पूर्वमेव ५२ प्रतिशतं प्राप्तम्। शेषस्य आवश्यकता सप्ताहे वा १० दिवसेषु वा पूरिता भविष्यति। तदनन्तरं च, वयं एनसीएलटी इत्यत्र आवेदनपत्रं दाखिलं करिष्यति" इति सः अजोडत्।

एकः प्रमुखः ऋणदाता - भारतीयराज्यबैङ्कः पूर्वमेव स्वस्य सहमतिम् अददात् इति विकासस्य विषये अवगतः एकः बैंकरः अवदत् । इयं महत्त्वपूर्णा अनुमोदनं कम्पनीयाः कृते अन्तिमा प्रमुखा अनुपालनस्य आवश्यकतारूपेण दृश्यते, यस्याः विषये विपणेन तीक्ष्णतापूर्वकं निरीक्षणं कृतम् आसीत्, तथा च २० अरब अमेरिकीडॉलर्-रूप्यकाणां विच्छेदस्य मार्गं प्रशस्तं करोति

बहुसंख्यकऋणदातृणां हरितप्रकाशः तस्मिन् समये आगच्छति यदा वेदान्तेन डिलिवरेजिंग्-विषये महती प्रगतिः दर्शिता अस्ति । ३१ मार्चपर्यन्तं कम्पनीयाः शुद्धऋणं २०२३ तमस्य वर्षस्य दिसम्बरमासात् ६,१५५ कोटिरूप्यकाणां न्यूनीकरणं कृत्वा ५६,३८८ कोटिरूप्यकाणि यावत् अभवत्, यत् मुख्यतया परिचालनात्, कार्यपुञ्जविमोचनात् च प्रबलनगदप्रवाहस्य कारणेन अभवत्

ध्यानं दत्त्वा ऋणमूल्याङ्कनसंस्थाभिः कम्पनीयाः ऋणसाधनानाञ्च सशक्ततरं ऋणमूल्याङ्कनं नियुक्तम् अस्ति ।

इक्रा इत्यनेन वेदान्तस्य २५०० कोटिरूप्यकाणां वाणिज्यिकपत्राय ३० मे दिनाङ्के ए१+ रेटिंग् दत्तम् ।एतेन कम्पनीं ICRA AA- इति दीर्घकालीनरेटिंग्, मेमासे पूर्वं इक्रा ए१+ इत्यस्य अल्पकालीनरेटिंग् च प्रदत्तम् तथैव क्रिसिल् तथा इण्डिया रेटिंग्स् इत्यनेन क्रमशः एए- तथा ए+ इत्येतयोः दीर्घकालीनरेटिंग्, तथा च वेदान्तस्य उपरि ए१+ तथा ए१ इत्येतयोः अल्पकालीनरेटिंग् निर्धारितम् अस्ति ।

वेदान्तस्य ऋणदातृषु स्टेट्बैङ्क् आफ् इण्डिया, बैंक् आफ्बरोडा, पञ्जाब नेशनल् बैंक्, केनराबैङ्क्, इण्डियन ओवरसीजबैङ्क्, यूनियनबैङ्क् आफ् इण्डिया, बैंक् आफ् महाराष्ट्र इत्यादयः राज्यस्वामित्वयुक्ताः ऋणदातारः सन्ति निजीक्षेत्रस्य बङ्काः - हाँबैङ्कः, आईसीआईसीआईबैङ्कः, एक्सिसबैङ्कः, आईडीएफसी फर्स्टबैङ्कः, कोटकमहिन्द्राबैङ्कः च वेदान्तस्य ऋणदातृसङ्घस्य भागाः सन्ति ।

विलयेन एल्युमिनियम, तेल-गैस, विद्युत्, इस्पात-लौह-सामग्री, आधारधातुव्यापाराः च निवसन्तः स्वतन्त्राः कम्पनयः निर्मिताः भविष्यन्ति, यदा तु विद्यमानाः जस्ताः, नवीनाः इन्क्यूबेट्-व्यापाराः च वेदान्त-लिमिटेड्-अन्तर्गतं तिष्ठन्ति |.