नवीदिल्ली, खननस्य अरबपतिः अनिल अग्रवाल नेतृत्वे वेदान्त लिमिटेड् इत्यनेन प्रतिभूतिनिर्गमनद्वारा ८५०० कोटिरूप्यकाणि यावत् धनं संग्रहीतुं भागधारकाणां सहमतिः याचिता अस्ति।

"वयं एतेन डाकमतपत्रसूचनायाः प्रतिलिपिं प्रस्तौमः....८,५० कोटिरूप्यकपर्यन्तं प्रतिभूतिनिर्गमनस्य विषये...कम्पनीयाः th सदस्यानां अनुमोदनं याचयामः" इति कम्पनी बीएसई-पत्रिकायां दाखिले उक्तवती

डाकमतदानस्य ई-मतदानं गुरुवासरे प्रातः ९ वादने आरभ्य २१ जून दिनाङ्के रात्रौ समाप्तं भविष्यति इति दाखिले उक्तम्।

कम्पनीयाः बोर्डेन पूर्वं अमेरिकननिक्षेपरसीदः, वैश्विकनिक्षेपरसीदः, विदेशीयमुद्रा परिवर्तनीयबाण्ड् इत्यादीनां साधनानां माध्यमेन धनसङ्ग्रहस्य अनुमोदनं कृतम् आसीत्

वेदान्त रिसोर्सेस् लिमिटेड् इत्यस्य सहायककम्पनी वेदान्त लिमिटेड् भारत, दक्षिण आफ्रिका, नामिबिया, लाइबेरिया, यूएई इत्यादिषु देशेषु विस्तृता विश्वस्य प्रमुखेषु प्राकृतिकसंसाधनकम्पनीषु अन्यतमा अस्ति