नवीदिल्ली, उपभोक्तृ इलेक्ट्रॉनिक्स तथा उपकरणनिर्माता वेइरा सोमवासरे अवदत् यत् अहं ग्रेटर नोएडा इत्यत्र नूतनं निर्माण-एककं स्थापयितुं 450 कोटिरूप्यकाणां निवेशं करिष्यामि t एयरकूलर-वाशिंग-मशीनानां क्षमतां वर्धयिष्यामि।

अस्य निवेशस्य परिणामः अस्ति यत् प्रतिवर्षं वाशिंग मशीनानां वायुशीतलानां च विद्यमानं उत्पादनक्षमता लक्षतः ५ लक्षं यावत् वर्धयिष्यति इति वेइरा i विज्ञप्तौ उक्तवान्।

"एषः विस्तारः घरेलु-अन्तर्राष्ट्रीय-बाजारयोः सेवां कर्तुं अस्माकं प्रतिबद्धतां चिह्नयति," इति वेइरा-निदेशकः अंकित-मैनी अवदत्, कम्पनीयाः अपेक्षा अस्ति यत् एते उत्पाद-खण्डाः वित्तीय-वर्षस्य 25-अन्तपर्यन्तं स्वस्य राजस्वस्य 15 प्रतिशतं योगदानं दास्यन्ति इति।

अनुबन्धनिर्मातृकम्पनी उक्तवती यत् सा पूर्वमेव २३ भारतीयवैश्विकब्राण्ड् कृते वायुशीतलकं निर्माति। तथैव २५ एतादृशानां ब्राण्ड्-प्रक्षालनयन्त्राणां निर्माणं करोति ।

सम्प्रति कम्पनी अवदत् यत् नोएडा-नगरस्य सेक्टर् ८१ तथा ८५ इत्यत्र ५ लक्षवर्गफीट् संयुक्तक्षेत्रं व्याप्नुवन्तौ सुविधाद्वयं वर्तते।