नवीदिल्ली [भारत], भारते वेञ्चर् कैपिटल (VC) तथा प्राइवेट इक्विटी (PE) वित्तपोषणं २०२२ तमे वर्षे ६२ अरब डॉलरतः २०२३ तमे वर्षे ३८ अरब डॉलरपर्यन्तं मध्यमं जातम्, यत् जोखिमपूञ्जीविषये वैश्विकसावधानीम् प्रतिबिम्बयति इति बैन् एण्ड् कैपिटल इत्यस्य संयुक्तप्रतिवेदनम् तथा ICVA इत्यनेन टिप्पणीकृतम्। भारते वीसी निवेशः २०२२ तमे वर्षे ०.४x यावत् न्यूनीकृतः, यदा वैश्विकरूपेण ०.६x अभवत् ।

परन्तु, सौदानां निधिप्रवाहस्य च न्यूनतायाः अभावेऽपि भारतेन एशिया-प्रशांतक्षेत्रे वीसी-वृद्धिवित्तपोषणस्य द्वितीयबृहत्तमगन्तव्यस्थानत्वेन स्वस्य स्थितिः निर्वाहिता परन्तु २०२२-२३ मध्ये निधिप्रवाहस्य भागः २० प्रतिशतात् १२ प्रतिशतं यावत् न्यूनीकृतः अस्ति । रोचकं तत् अस्ति यत् जापान-चीन-देशयोः निधिप्रवाहस्य लाभः अभवत् ।

परन्तु प्रतिवेदने एतदपि प्रकाशितं यत्, उपभोक्तृ-प्रौद्योगिकी, फिन्-टेक्, तथा SaaS-आधारित-कम्पनीषु वर्धितानां विकास-संभावनाभिः सह, एते क्षेत्राः २०२३ तमे वर्षे कुल-वित्तपोषणस्य ६० प्रतिशतं समीपे आकर्षितवन्तः, प्रबलक्षेत्राणि च अभवन्

परन्तु २०२३ तमे वर्षे निवेशकाः पारम्परिक-उद्योगेषु (उदा., बीएफएसआई, स्वास्थ्यसेवा) तथा च विद्युत्-गतिशीलता, जनरेटिव् एआइ इत्यादिषु उदयमान-क्षेत्रेषु अधिकं ध्यानं दत्तवन्तः । वर्षे महङ्गानि, उच्चव्याजदराणि, वैश्विक-आर्थिक-अनिश्चितता च इति आव्हानानां सामनां कृत्वा वित्तपोषण-परिदृश्यम् अपि दृष्टम् ।

वित्तपोषणशीतकालस्य कारणेन सौदानां संख्यायां आकारे च तीव्रः न्यूनता अभवत्, १,६११ तः ८८० सौदानां यावत् तथा च औसतसौदानां आकारे १६ मिलियन अमेरिकीडॉलर् तः ११ मिलियन अमेरिकीडॉलर् यावत् न्यूनता अभवत् भारतीयकम्पनीनां मेगा-राउण्ड्-वित्तपोषणं प्रायः ७० प्रतिशतं न्यूनीकृतम् । परन्तु ५ कोटि अमेरिकीडॉलर्-अन्तर्गत-लघु-आकार-सौदानां मध्ये प्रायः ४५ प्रतिशतं न्यूनतया न्यूनता अभवत्, यत् दीर्घकालीन-निवेशकानां आशावादस्य सूचकम् अस्ति ।

प्रतिवेदने इदमपि उल्लेखितम् यत् अनेके स्टार्टअप-संस्थाः धनसङ्ग्रहं स्थगितवन्तः, येन एकशृङ्गानाम् उद्भवः स्थगितः, तेषां २०१९ पूर्वस्तरं प्रति प्रत्यागमनं च अभवत् ।

यदा उपभोक्तृ-टेक्, फिन्-टेक्, SaaS इत्यादीनि टेक्-क्षेत्राणि प्रबलाः एव अभवन्, तदा निवेशकाः बैंकिंग्, स्वास्थ्यसेवा, विद्युत्-गतिशीलता, जनरेटिव् एआइ इत्यादीनां उदयमानक्षेत्राणां प्रति पारम्परिकक्षेत्राणां प्रति गतवन्तः इति कारणेन तेषां वित्तपोषणभागः न्यूनः अभवत्

उपभोक्तृप्रौद्योगिकीनिवेशः २०२२-२३ मध्ये ९.३ अरब डॉलरतः २.४ अरब डॉलरपर्यन्तं न्यूनः अभवत् । फिन्टेक् निवेशेषु अपि २०२२ तमस्य वर्षस्य स्तरस्य प्रायः ०.५x न्यूनता अभवत् यत्र प्रारम्भिकपदेषु मध्यमता अभवत् ।

परन्तु जनरेटिव एआइ इत्यस्मिन् निवेशेषु २०२२-२३ मध्ये १५ मिलियन डॉलरतः प्रायः २५ कोटि डॉलरपर्यन्तं वृद्धिः अभवत् इति प्रतिवेदने उक्तम्।