नवीदिल्ली, भाजपा दिग्गज सांसद वीरेन्द्रकुमारः मंगलवासरे सामाजिकन्यायसशक्तिकरणमन्त्रालयस्य कार्यभारं क्रमशः द्वितीयं कार्यभारं स्वीकृतवान्।

आरोपं स्वीकृत्य कुमारः विकसितराष्ट्रस्य स्वप्नस्य पूर्तये कार्यं करिष्यामि इति प्रतिपादितवान् ।

सामाजिकन्यायसशक्तिकरणमन्त्रालये राज्यमन्त्रिणः (MoS) -- रामदास अथवाले, बी एल वर्मा च -- अपि स्वभूमिकायाः ​​प्रभारं स्वीकृतवन्तः ।

अथवले इत्यस्य तृतीयः कार्यकालः अस्ति चेदपि वर्मा प्रथमवारं मन्त्रालये एम.ओ.एस.

अष्टमवारं सांसदः कुमारः कार्यभारं स्वीकृत्य द्वयोः एम.ओ.एस.

विक्षितभारतस्य स्वप्नस्य पूर्तये वयं कार्यं करिष्यामः इति सः अवदत्।

नूतनसामाजिकन्यायसशक्तिकरणमन्त्रीरूपेण तस्य कृते अग्रे मुख्यचुनौत्यं जातिभेदभावं, अनुसूचितजाति/जनजाति तथा अनुसूचितजातिः छात्रवृत्तिविषयाणि, हिजड़ाव्यक्तिभिः विकलाङ्गजनैः च सम्बद्धाः विषयाः च सन्ति

दशकेषु व्याप्तराजनैतिकजीवने कुमारः मध्यप्रदेशस्य सागरतः चतुर्वारं, टीकमगढतः च चतुर्वारं निर्वाचितः अस्ति । सः सम्प्रति टीकमगढतः उपविष्टः सांसदः अस्ति।

१९५४ तमे वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के जन्म प्राप्य प्रथमवारं १९९६ तमे वर्षे सागरतः सांसदरूपेण निर्वाचितः तदनन्तरं १९९८, १९९९, २००४ तमे वर्षे एतत् आसनं प्राप्तवान् ।

सः २००९, २०१४, २०१९, २०२४ च वर्षेषु टीकमगढलोकसभासीटात् निर्वाचितः ।