नवीदिल्ली, दिल्लीविमानस्थानकसञ्चालकः DIAL अस्मिन् मासे विस्तारितं टर्मिनल् १ (टी१) परिचालनं कर्तुं अपेक्षां करोति तथा च अन्तर्राष्ट्रीययानस्य क्षमतां वर्धयितुं अपि कार्यं कुर्वन् अस्ति इति शुक्रवासरे एकः शीर्षकार्यकारी अवदत्।

राष्ट्रियराजधानीयां स्थितस्य इन्दिरागान्धी-अन्तर्राष्ट्रीयविमानस्थानकस्य (IGIA) सम्प्रति १० कोटितः १०५ मिलियनपर्यन्तं यात्रिकाणां नियन्त्रणस्य वार्षिकक्षमता अस्ति तथा च अन्तर्राष्ट्रीययात्रिकाणां क्षमता प्रायः २२ मिलियनं यावत् अस्ति

"वयं आशास्महे यत् अस्मिन् मासे एव कदाचित् टी१ कार्यरतं भविष्यति... वयं टी२ तः टी१ मध्ये पदे पदे स्थानान्तरं करिष्यामः" इति डायलस्य मुख्यकार्यकारी विदेहकुमार जयपुरियरः अवदत्।

अस्मिन् वर्षे मार्चमासे विस्तारितस्य टी१ इत्यस्य उद्घाटनं कृतम् ।

दिल्ली अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड् (DIAL) इत्यनेन संचालितस्य अस्य विमानस्थानकस्य त्रीणि टर्मिनल्-स्थानानि सन्ति --- T1, T2, T3 च ।

अत्र कापा इण्डिया एविएशन समिट २०२४ इत्यस्य पार्श्वे वदन् जयपुरियरः अवदत् यत् गतवर्षे विमानस्थानके अन्तर्राष्ट्रीययात्रिकाणां यातायातस्य समीपं द्विकरोडं यावत् अभवत्।

"अस्माकं क्षमता २२ मिलियनं अस्ति तथा च सा केवलं १० प्रतिशतस्य शिरःस्थानम् एव। मया तां क्षमता वर्धयितुं आवश्यकं यतोहि वयं अपेक्षामहे यत् वृद्धिः न्यूनातिन्यूनं ८-१० प्रतिशतं भविष्यति।

"अस्माभिः वक्रस्य अग्रे भवितव्यम् अस्ति तथा च वयं विविधान् विकल्पान् पश्यामः" इति सः अवदत् तथा च टी२ अन्तर्राष्ट्रीयं टर्मिनल् करणं विकल्पेषु अन्यतमम् इति च अवदत्।

अन्तर्राष्ट्रीययात्रीक्षमतां ४० प्रतिशताधिकं वर्धयितुं संचालकः पश्यति।

सम्प्रति अस्मिन् विमानस्थानके प्रतिदिनं प्रायः १५०० स्लॉट् सन्ति तथा च DIAL ५००-७०० यावत् संख्यां वर्धयितुं योजनासु कार्यं कुर्वन् अस्ति ।

जीएमआर-समूहस्य नेतृत्वे एकः संघः DIAL इति संस्था १० वर्षीयं गुरुयोजनां कार्यं कुर्वन् अस्ति, या विमानसेवाभिः अन्यैः हितधारकैः सह चर्चां कृत्वा सज्जीक्रियते।

"मास्टर प्लान सामान्यतया दीर्घकालं यावत् भवति यत् आगामिषु दशवर्षेषु यातायातस्य कथं गमिष्यति इति द्रष्टुं तस्य आधारेण च पश्यन्तु यत् तस्याः वृद्धेः समर्थनार्थं सर्वासु सुविधासु किं किं आगन्तुं आवश्यकम्" इति सः अवदत्।

एयर इण्डिया, इण्डिगो च विस्तृतशरीरविमानसहितविमानानाम् अपारं आदेशं दत्तवन्तौ, देशे अन्तर्राष्ट्रीयविमाननकेन्द्रविकासाय प्रयत्नाः प्रचलन्ति