मुम्बई, पेरिस्-नगरात् ३०६ जनानां सह मुम्बई-नगरं प्रति गच्छन्त्याः विस्तारा-विमानस्य बम्ब-धमकी प्राप्ता तदनन्तरं अत्र आगमनात् पूर्वं नगरस्य विमानस्थानके पूर्ण-आपातकालः घोषितः इति सूत्रेण उक्तम्।

रविवासरे प्रातः १०:१९ वादने विमानं अवतरत् इति सूत्रेण उक्तम्।

विस्तारा रविवासरे ज्ञापितवान् यत् तस्य," पेरिसस्य चार्ल्स डी गुआले विमानस्थानकात् मुम्बईनगरं प्रति गन्तुं यूके ०२४ विमानं बम्बस्य धमकी ददाति इति वायुरोगस्य पुटस्य उपरि हस्तलिखितं टिप्पणं प्राप्तम्" इति सूत्रेण उक्तम्।

तदनन्तरं प्रातः १०:०८ वादने पूर्ण आपत्कालः घोषितः इति सूत्रेण उक्तं यत् विमानं प्रातः १०:१९ वादने अवतरितम् इति।

पेरिस्-मुम्बई-विमानयाने २९४ यात्रिकाः १२ चालकाः च आसन् इति सूत्रेण उक्तम् ।

विस्तारा इत्यनेन एकस्मिन् वक्तव्ये पुष्टिः कृता यत् "२०२४ तमस्य वर्षस्य जूनमासस्य २ दिनाङ्के पेरिस्-नगरात् मुम्बई-नगरं प्रति प्रचलितस्य विमानसेवायाः यूके ०२४-विमानयाने अस्माकं कर्मचारिभिः सुरक्षाचिन्ता लक्षिता अस्ति

प्रोटोकॉलस्य अनुसरणं कृत्वा विमानसेवा तत्क्षणमेव सम्बन्धिताधिकारिभ्यः सूचितवती इति विस्ताराप्रवक्ता विज्ञप्तौ उक्तवान्।

तत्र अपि उक्तं यत्, मुम्बईनगरस्य छत्रपतिशिवाजीमहाराज-अन्तर्राष्ट्रीयविमानस्थानके विमानं अवतरितम् अस्ति तथा च सर्वेषां अनिवार्यपरीक्षाणां कृते विमानसेवा सुरक्षासंस्थाभिः सह पूर्णतया सहकार्यं कुर्वती अस्ति।