विश्वविद्यालयस्य चिकित्साविज्ञानमहाविद्यालयस्य जीटीबी-अस्पताले च नवीदिल्लीनगरस्य वरिष्ठ-कनिष्ठनिवासिनः मंगलवासरे अनिश्चितकालं यावत् हड़तालं कृतवन्तः यतः एकस्य रोगीस्य परिचारकैः वैद्यैः सह आक्रमणं कृतम्।

आक्रमणकारिणां विरुद्धं कठोरकार्याणि, चिकित्सालये सुदृढसुरक्षाप्रबन्धनं च वैद्याः आग्रहं कृतवन्तः। हड़तालस्य समये ते केवलं आपत्कालीनसेवासु एव गमिष्यन्ति इति विरोधं कुर्वन्तः वैद्याः अवदन्।

रेसिडेण्ट् डाक्टर्स् एसोसिएशन् (आरडीए) इत्यनेन जारीकृते वक्तव्ये ५० तः ७० पर्यन्तं सशस्त्रजनानाम् एकः समूहः मंगलवासरे प्रातःकाले चिकित्सालयस्य परिसरे आक्रमणं कृत्वा सम्पत्तिविध्वंसं कृतवान्। अभियुक्ताः कर्मचारिणां उपरि अपि आक्रमणं कृतवन्तः।

सोमवासरे रात्रौ बालकं जनयित्वा शल्यक्रियायाः समये एकस्याः रोगिणः मृताः। एतेन रोगी परिचारकाः क्रुद्धाः अभवन्, ते मंगलवासरे प्रातःकाले वैद्यानाम् उपरि आक्रमणं कृतवन्तः।

"अस्याः अभूतपूर्वहिंसायाः कार्येण वयं क्रुद्धाः स्मः। तत्क्षणं प्रभावी, यावत् एतस्याः भयानकघटनायाः निवारणाय संस्थागतः एफआइआर-पञ्जीकरणं न भवति तावत् यावत् वयं हड़तालं कुर्मः। अस्मिन् काले केवलं आपत्कालीनसेवाः एव कार्यरताः भविष्यन्ति" इति वक्तव्ये उक्तम्।

, इत्यनेन सह वार्तालापं कुर्वन् वैद्यसङ्घस्य सदस्यः अवदत् यत्, "प्रातःकाले ५.३० वादने प्रायः ५० तः ७० यावत् व्यक्तिः छूरेण सज्जाः परिसरं प्रविश्य वैद्यान् धमकीकृतवन्तः। ते अस्मान् भयभीताः कृतवन्तः, येन वैद्याः स्वं ताडयितुं प्रेरिताः। तदनन्तरं ते आरब्धवन्तः द्वाराणि ठोकन् अस्मान् हानिम् अकुर्वन् वैद्याः चतुः पञ्चघण्टाः यावत् अन्तः कुण्डीकृताः आसन्।"

आरडीए इत्यनेन चिकित्सालयस्य सर्वेषु दुर्बलक्षेत्रेषु वर्धितानां सुरक्षापरिपाटानां तात्कालिकमागधाः जारीकृताः, भविष्ये खतराणां निवारणाय बाउन्सर्-सहितानाम् सुरक्षाकर्मचारिणां परिनियोजनस्य वकालतम् अकरोत् आक्रमणकारिणां विरुद्धं शीघ्रं कठोरं च कार्यवाही कर्तुं तेषां आह्वानं कृतम् अस्ति।

"एषा घटना अस्माकं चिकित्साव्यवसायिनां रोगिणां च रक्षणार्थं दृढसुरक्षाप्रोटोकॉलस्य महत्त्वपूर्णां आवश्यकतां प्रकाशयति" इति आरडीए-प्रवक्ता बोधयति।