ब्रिजटाउन, भारतस्य वैश्विक-उपाधि-प्राप्त्यर्थं 11-वर्षीय-वेदना-प्रतीक्षा विराट-कोहली-इत्यस्य चातुर्येन, रोहित-शर्मा-इत्यस्य प्रेरणादायक-कप्तानत्वेन च समाप्तवती यतः तारा-सम्पन्नं दलं सी-सा-अन्तिम-क्रीडायां शाश्वत-वधू-सहचर-दक्षिण-आफ्रिका-देशं सप्त-रनेन पराजयित्वा स्वस्य द्वितीयं उत्थापितवान् शनिवासरे अत्र T20 विश्वकपस्य ट्राफी।

२०११ तमे वर्षे एकदिवसीयविश्वकपविजयस्य भागः आसीत् कोहली ७६ रनस्य ठोकनेन मैचस्य उत्तमक्रीडकः इति निर्णीतः भूत्वा प्रारूपात् निवृत्तेः घोषणां कृतवान् सः विजयानन्तरं मुखस्य विरक्तरूपं धारयति स्म किन्तु अन्ततः भग्नः अभवत् ।

"अग्रे पीढीयाः कार्यभारग्रहणस्य समयः अस्ति। एतत् मुक्तगुप्तं आसीत्, वयं हारितवन्तः अपि अहं तत् घोषितवान् स्यात्" इति कोहली अवदत्।मुम्बई इण्डियन्स्-क्लबस्य कप्तानपदं दत्तस्य आईपीएल-माध्यमेन बूड्-कृतः हार्दिकपाण्ड्या कठिनषड्मासान् सहित्वा भग्नः अभवत् तथा च स्थायिप्रतिबिम्बं निश्चितरूपेण तस्य गण्डयोः रोपितं चुम्बनं भविष्यति यस्य कृते जनाः जडिताः आसन् -- रोहितशर्मा।

कप्तानः शर्मा भावात्मकरूपेण श्रान्तः सन् तस्य कूर्चायां स्फुरद्भिः नेत्रेषु आसीत् । तस्य भार्या ऋतिका, स्थाणौ पश्यन्ती, अपि अश्रुभिः। न्याय्यं वक्तुं शक्यते यत् क्रीडाङ्गणे एकः अपि आत्मा नासीत् यः भावैः गलितः न भवति स्म ।

"अति कठिनं यत् वयं गत-३-४ वर्षेभ्यः किं व्यतीताः स्मः...पर्दे पृष्ठतः बहु किमपि प्रचलति। अद्य न, एतत् यत् वयं गतत्रि-चतुर्वर्षेभ्यः कुर्मः, " रोहितः अवदत् ।यदा हेनरिच् क्लासेन् (२७ कन्दुकयोः ५२) क्रमेण स्थितानां भारतीयस्पिनर्-विरुद्धं मुद्गरं चिमटं च गच्छति स्म तदा इदं प्रतीयते स्म यत् रोहितशर्मा तस्य पुरुषाः च अन्यस्मिन् विश्वकप-अन्तिम-क्रीडायां द्वितीयस्थानं प्राप्तुं सन्तुष्टाः भवेयुः परन्तु ते पुनः क्रीडायां नखं कृतवन्तः दक्षिण आफ्रिकादेशस्य बहु साहाय्येन सह।

अन्ततः विगतषड्मासान् यावत् स्वस्य समर्थकैः बहु निन्दितः हार्दिकपाण्ड्या अन्तिम-ओवर-क्रीडायां १६ रन-रक्षणं कृत्वा २०१३ तः परं भारतस्य प्रथमं आईसीसी-ट्रॉफीं सुनिश्चितं कर्तुं समर्थः अभवत्, आईपीएल-उत्तरयुगे च प्रथमवारं टी-२० विश्वकप-मुकुटं प्राप्तवान् भारतस्य सप्तविकेट् १७६ रनस्य प्रतिक्रियारूपेण दक्षिणाफ्रिका अष्टविकेट् १६९ रनस्य समाप्तिम् अकरोत् ।

भारतीयदलस्य कोहली-रोहितयोः नक्षत्रेषु राहतस्य, आनन्दस्य च भावः स्पष्टः आसीत्, ये अन्यस्य टी-२० विश्वकपचक्रस्य कृते न तिष्ठन्ति स्यात् परिणामः मुख्यप्रशिक्षकस्य राहुलद्रविद् इत्यस्य अपि उपयुक्तः विदाई अभवत् । कोहली (५९ रनस्य ७६)अक्षरपटेलस्य (३१ रनस्य ४७) च संयुक्तप्रयासः एव भारतं टी-२० विश्वकपस्य अन्तिमपक्षे सर्वाधिकं कुलम् अङ्कयितुं शक्नोति स्मउच्चदबाव-रन-अनुसरण-क्रीडायां भारतस्य गति-क्रीडकाः प्रारम्भिक-विकेट्-द्वयं प्रदत्तवन्तः ततः पूर्वं ओपनर-क्विन्टन्-डी-कोक् (३१-रेषु ३९), ट्रिस्टियन-स्टब्स्-इत्येतयोः (२७-रेषु ५२) च मध्ये ५८-रनस्य स्थापनेन प्रोटिया-क्लबः पुनः क्रीडायां स्थापितः परन्तु क्लासेन् इत्यस्य श्वासप्रश्वासयोः ठोकना एव भारतं प्रायः स्तब्धं कृतवान् ।

विकेटस्य आवश्यकतां विद्यमानः रोहितशर्मा स्वस्य अग्रगामिनः जसप्रीतबुमराहस्य समीपं न गतः, १५ तमे ओवरे अक्षरपटेलस्य कृते गतः यस्मिन् क्लासेन् द्वे षट्कौ तावन्तः चत्वारि च पाउण्ड् कृत्वा एकहस्तेन क्रीडां विपक्षात् दूरं कृतवान्

कन्दुकं चालयितुं याचनस्य दरः सहसा न्यूनः अभवत् तथा च दक्षिण आफ्रिकादेशस्य हारस्य क्रीडा अभवत् ।दबावपरिस्थितौ शान्ततां स्थापयितुं न प्रसिद्धः दक्षिण आफ्रिकादेशः स्वस्य जीवनं कठिनं कृतवान्, अन्तिमेषु १२ कन्दुकेषु २० रनानाम् आवश्यकता आसीत् यत्र डेविड् मिलरः केशवमहाराजः च केन्द्रे आसन्

पावरप्ले-क्रीडायां रीजा हेण्ड्रिक्स-इत्यस्य विस्थापनार्थं सौन्दर्यं गेन्दं कृतवान् बुमराहः तदा प्रभावं कृतवान् यदा अन्ततः सः अस्य अवशिष्टस्य ओवर-द्वयस्य कृते पुनः आनयत्, सः एकं विकेटं गृहीत्वा अन्तिम-१२ कन्दुकयोः केवलं षट्-रन-मात्रं स्वीकृतवान्

समीकरणं अन्तिमषट् कन्दुकयोः १६ रनस्य अधः आगतं तथा च प्रथमे कन्दुके सूर्यकुमारयादवः हार्दिकस्य दीर्घकालीनसीमायां सनसनीभूतं रिले-कॅच् गृहीत्वा भारतं रोमाञ्चकारीविजयस्य कगारं कृतवान्।पूर्वं भारतेन टी-२० विश्वकप-अन्तिम-क्रीडायां त्रयाणां कृते ३४ रनस्य स्कोरं कृत्वा सर्वाधिकं कुलम् अङ्कयित्वा उत्तमं प्रदर्शनं कृतम् । अक्षरः दुर्भाग्यपूर्णरीत्या रन आउट् अभवत्, पूर्णतया रन आफ् प्ले इत्यस्य विरुद्धं, येन कोहली इत्यनेन सह ५४ कन्दुकेषु ७२ रनस्य साझेदारी समाप्तवती कोहली मध्य ओवरेषु पर्याप्तं मन्दं कृत्वा ४८ कन्दुकैः प्रतियोगितायाः प्रथमं ५० रनस्य स्कोरं कृतवान् ।

रोहितशर्मा (९) केन्सिङ्गटन ओवल इत्यत्र प्रथमं बल्लेबाजीं कर्तुं कोऽपि संकोचः नासीत् यत्र स्पर्धायाः माध्यमेन पिचः बल्लेबाजीं कर्तुं सर्वाधिकं सुलभं न अभवत्। पृष्ठतः पृष्ठतः द्वयोः मैचविजयप्रयासयोः आगत्य भारतीयः कप्तानः क्रीडायाः द्वितीये ओवरे केशवमहाराजस्य कृते द्वे द्वे क्रमशः चतुष्कं संग्रह्य पूर्वमेव प्रस्थितवान्।

महाराजः उत्तमं प्रतिक्रियां दत्तवान् यत् सः रोहितं स्क्वेर् लेग् इत्यत्र गृहीतवान् यतः बल्लेबाजः स्वीप् कृते गतः। रोहितः, आगच्छन् बल्लेबाजः ऋषभपन्तः च द्वौ अपि स्वीप-शॉट्-पर्यन्तं पतितवन्तौ ।भारतीयशिबिरे तनावः तदा वर्धितः यदा सूर्यकुमारः अपि रोहित इव सुस्पर्शं कृतवान्, रबाडातः स्वस्य पिकअप-शॉट्-तः पर्याप्तं न प्राप्य सूक्ष्म-पदे गृहीतः, येन भारतं पावरप्ले-अन्तर्गतं त्रयः अधः त्यक्तवान् षट् ओवरेषु त्रीणि विकेट् ४५ रनस्य स्कोरं कृत्वा कैरिबियन-पक्षे भारतस्य कृते मन्दतमः पावरप्ले आसीत् ।

अन्यस्मिन् अन्तरे विकेट्-पट्टिकाः पतन्ति इति दृष्ट्वा अन्तिम-ओवरस्य उद्घाटने मार्को जान्सेन्-इत्यस्य त्रीणि सुरुचिपूर्णानि सीमानि मारितवान् कोहली मध्य-ओवर-मध्ये गीयर्-शिफ्ट् कृत्वा अक्षर्-इत्यस्य विषम-सीमाम् आगन्तुं दत्तवान्

कोहली इत्यस्य ठोकनस्य स्वभावः एतादृशः आसीत् यत् पावरप्ले इत्यस्य अनन्तरं तस्य प्रथमः बृहत् हिट्, रबाडा इत्यस्मात् सीधा षड्, १८ तमे ओवरे आगतः ।अपरपक्षे अक्षरः सम्भाव्यतया स्वस्य टी-२० करियरस्य पारीं क्रीडितवान् तथा च दक्षिण आफ्रिकादेशस्य स्पिनर्-क्रीडकानां कृते प्रभावीरूपेण वार्तालापं कृतवान्, एडेन् मार्कराम-महाराज-तबरीज-शाम्सी-योः षट्-षट्-षट्-एकं संग्रहितवान्

कोहली अन्तिमपञ्च ओवरेषु द्वे षट्कौ भग्नुं लंगरं पातितवान् यस्मात् भारतेन त्रीणि विकेट् हानिः कृत्वा ५८ रनाः सङ्गृहीताः।