पटना, संसदस्य बजटसत्रात् पूर्वं राज्यस्य विशेषपदवीं प्राप्तुं माङ्गल्याः विषये शुक्रवासरे सत्ताधारी एनडीए तथा विपक्षी महागठबन्धनः खड्गं पारं कृतवन्तः।

झारखण्डस्य निर्माणेन राज्यस्य खनिजसम्पदः लुण्ठितस्य शीघ्रमेव एषा माङ्गलिका प्रथमवारं कृता, यद्यपि केन्द्रस्य मतं यत् १४ तमे वित्तआयोगेन एतत् प्रावधानं निरस्तं कृत्वा विशेषपदवीप्रदानं सम्भवं नास्ति इति।

राज्ये विपक्षगठबन्धनस्य भागः यस्याः दलस्य भागः अस्ति, तस्याः वरिष्ठा काङ्ग्रेसनेत्री, पूर्वलोकसभा अध्यक्षा च मीराकुमारः भाजपा-जदयू-कम्बाइन-मध्ये पोटशॉट् गृहीतवती।

सा अवदत् यत्, "केन्द्रे शासनं कुर्वती भाजपा मित्रपक्षे आश्रित्य अपि जदयू-पक्षेण उत्थापितं माङ्गं न स्वीकुर्वति इति तस्मात् अधिकं विडम्बनं न भवितुम् अर्हति।"

मुख्यमन्त्री नीतीशकुमारस्य नेतृत्वे जदयू-पक्षस्य गतमासे आयोजिते राष्ट्रियकार्यकारीसभायां विशेषश्रेणीपदवीं, अथवा विशेषार्थिकपैकेज्रूपेण पर्याप्तसहायतां याचयन् प्रस्तावः पारितः इति संकेतः आसीत्।

काङ्ग्रेसनेता जदयू-सुप्रीमो इत्यस्य उपरि अपि स्वाइप् कृत्वा अवदत् यत्, "पीएम-महोदयेन स्वस्य मित्रपक्षस्य किञ्चित् सम्मानं दर्शयितव्यम् यः अस्मान् खादयित्वा असंख्य-वोल्टे-फेस् कृत्वा तस्य सह पुनः संरेखितवान् अस्ति" इति।

INDIA-खण्डस्य निर्माणे साहाय्यं कृतवान् मुख्यमन्त्री अस्मिन् वर्षे जनवरीमासे भाजपा-नेतृत्वेन एनडीए-सङ्घं प्रति प्रत्यागतवान् ।

कुमारस्य उपविजयकुमारसिन्हा, यः भाजपायाः सदस्यः अस्ति, सः एकदिनपूर्वं दिल्लीनगरे केन्द्रीयवित्तमन्त्री निर्मलासीतारमणस्य, बिहारस्य अन्यस्य उपसीएमस्य सम्राटचौधरीयाश्च मध्ये एकस्याः समागमस्य विषये पृष्टः यः वित्तविभागं धारयति, पूर्वं च प्रस्तुतः इति अवगम्यते her आगामिनि बजटतः राज्यस्य अपेक्षाः।

प्रत्यक्षं उत्तरं परिहरन् सिन्हा अवदत् यत्, "पीएम इत्यनेन स्पष्टं कृतम् यत् सः 'विक्षितभारतम्' (विकसितं भारतम्) इच्छति। तत् तदा एव सम्भवति यदा बिहारः अपि विकसितः भवति। तत् सर्वं प्रत्येकस्य वृद्ध्यर्थं आवश्यकम्।" राज्यं, क्रियते" इति ।

राज्यमन्त्री जदयू-वरिष्ठनेता च श्रवणकुमारः आरोपं कृतवान् यत् केन्द्रे पूर्वकाङ्ग्रेसनेतृत्वेन यूपीए-सर्वकारेण विशेषपदवीमागधायाः "उपेक्षा" कृता, मोदी बिहाराय योग्यं दास्यति इति आशां च कृतवान्।

ततः पूर्वं केन्द्रीयमन्त्री चिराग पासवानस्य नेतृत्वे एनडीए-सहभागी लोकजनशक्तिपक्षः (रामविलासः) अपि अस्य माङ्गल्याः समर्थने बहिः आगतः आसीत् ।

दलस्य सांसदः अरुणभारती -वीडियो इत्यस्मै अवदत् यत्, "अस्माकं दलः आरम्भादेव बिहारस्य विशेषपदवीं प्राप्तुं समर्थः अस्ति। वयं किञ्चित् सहायतां प्राप्नुमः इति विश्वसिमः, विशेषपदवीरूपेण वा विशेषसङ्कुलरूपेण वा।

इदानीं महागठबन्धनस्य नेतृत्वं कुर्वन् राजदः सत्ताधारी गठबन्धनः जनान् भ्रमितुं प्रयतते इति दावान् कृत्वा एनडीए-पक्षस्य उपरि आक्षेपं कृतवती।

राजदविधायकः भाई वीरेन्द्रः अवदत् यत्, "भाजपा जदयू च केन्द्रे अपि च राज्ये सत्तां साझां कुर्वन्ति। तथापि आवश्यकानि पदानि ग्रहीतुं स्थाने ते आग्रहान् उत्थापयन्ति। किं ते जनान् मूर्खान् मन्यन्ते?" .

२००० तमे वर्षे बिहारस्य द्विविभाजनस्य समये यस्य दलस्य शासनं भवति स्म, तस्य राजदनेता विशेषपदवीं प्राप्तुं प्रथमवारं राबड़ीदेवीसर्वकारेण उक्तवती इति दर्शितवान्।

"नाम गृहीत्वा बहु विवादं सृजितुं न इच्छामि। परन्तु एनडीए तस्मिन् समये सत्तायां आसीत्, केन्द्रे, तस्य नेतारः मम दलस्य श्रेयः प्राप्स्यति इति भयात् बिहारस्य विशेषपदवीं जानी-बुझकर अङ्गीकृतवन्तः" इति भाई वीरेन्द्रः दावान् अकरोत्।