उपप्रधानमन्त्री ओलिवर डाउडेन्, व्यापारसचिवः केमी बडेनोच् च संस्कृतिसचिवः लुसी फ्रेजरः आर्थिकसम्बन्धानां प्रवर्धनस्य उद्देश्यं कृत्वा द्विदिनात्मकं शिखरसम्मेलनार्थं खाड़ीराज्ये भविष्यन्ति।

अस्मिन् कार्यक्रमे डाउडेन् एच् एसबीसी, ब्रिटिश एयरवेस् इत्यादीनां ब्रिटिशव्यापाराणां ४५० सशक्तप्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति ।

डाउनिंग स्ट्रीट् सोमवासरे भ्रमणस्य रक्षणं कृतवान् यतः बीबीसी इत्यनेन गतसप्ताहे दावाः ज्ञापिताः यत् सऊदीसैनिकाः ४०० अरब पाउण्ड् (५०२ अरब डॉलर) भारस्य मरुभूमिनगरस्य भूमिं स्वच्छं कर्तुं घातकबलस्य उपयोगं कर्तुं अनुमतिं प्राप्तवन्तः, यत् दर्जनशः पाश्चात्यकम्पनीभिः निर्मितम् अस्ति।

राज्यस्य इको-क्षेत्रस्य नेओम् इत्यस्मिन् १६८ किलोमीटर् व्यासस्य महानगरस्य द लाइन् इत्यस्य कृते मार्गं कल्पयितुं ग्रामजनाः निष्कासिताः इति कथ्यते, तदनन्तरं विरोधार्थं एकः व्यक्तिः गोलिकाभिः मारितः इति प्रसारकेन उक्तम्।

प्रधानमन्त्रिणः ऋषिसुनकस्य आधिकारिकप्रवक्ता उक्तवान् यत् यूके-देशस्य "सऊदी अरब-देशेन सह विटा-राष्ट्रीयसुरक्षा-आर्थिकसुरक्षा-सम्बन्धः" अस्ति, बु "तस्य सम्बन्धस्य कोऽपि पक्षः अस्मान् हुमा-अधिकारस्य विषये स्पष्टतया वक्तुं न बाधते।

पत्रकारैः पृष्टः यत् दावानां आलोके यात्रा उचिता अस्ति वा इति, h उक्तवान् यत् यूके-मन्त्रिणः "नियमितरूपेण सऊदी-समकक्षैः सह चिन्ताम् उत्थापयन्ति यत् आवश्यकम्" तथा च सर्वकारः प्रतिवेदनानां "निरीक्षणं निरन्तरं करिष्यति" इति।

"विशेषतः स्पष्टतया मध्यपूर्वस्य वर्तमानघटनानि दृष्ट्वा, एषः ver महत्त्वपूर्णः सम्बन्धः (यूके-सऊदी अरबयोः मध्ये) अस्ति," इति अधिकारी अवदत्।

ग्रेट् फ्यूचर्स्, अस्मिन् सप्ताहे आयोजितः कार्यक्रमः, रियादस्य विजन २०३० रणनीत्यां ब्रिटिशव्यापारहितं प्रवर्धयितुं उद्दिश्यते, यस्मिन् नेओम् अपि अन्तर्भवति, तेलात् दूरं देशस्य अर्थव्यवस्थायाः विविधतां कर्तुं विनिर्मितम् अस्ति।

विश्वस्य दर्जनशः कम्पनयः, तेषु केचन ब्रिटिशाः, इको-क्षेत्रस्य निर्माणे i सम्मिलिताः सन्ति ।

सुनकस्य सऊदी-युवराजस्य च आभासी-टिप्पण्याः अनन्तरं मोहम्मद-बिन् सलमान-डाउडेन्-महोदयेन उक्तं यत् - "अस्माकं सहकार्येन ou परस्पर-समृद्धेः घातीय-वृद्धिः सक्षमा अभवत् तथा च अस्माकं आधुनिक-अग्रगामी-साझेदारी 21-शताब्द्याः चुनौतीनां सामना कर्तुं शक्नोति इति प्रदर्शितम्।

सऊदी अरबदेशः अपि अन्यदेशैः सह गाजयुद्धं नियन्त्रयितुं, तस्य अर्थव्यवस्थासुधारकार्यक्रमं पटरीतः पातुं शक्नुवन्तः क्षेत्रीयसङ्घर्षं परिहरितुं च कार्यं कुर्वन् अस्ति।

डाउडेन् इत्यनेन "आर्थिक-सामाजिकक्षेत्रेषु असाधारणं परिवर्तनं सम्पन्नं भवति" इति प्रशंसितम् यतः सः घोषितवान् यत् लण्डन्-रियाद्-देशयोः उच्चशिक्षायां अग्रे सहकार्यं प्रोत्साहयितुं नूतनं संयुक्तकार्यदलं अपि स्थापितं भविष्यति

सः यात्रायाः उपयोगं करिष्यति यत् ब्रिटेनदेशः सऊदी अरबतः अधिकस्य ३ अरबपाउण्ड् निवेशस्य लाभं प्राप्तुं तिष्ठति, पूर्वोत्तरे प्रायः २००० कार्याणि स्थापयितुं साहाय्यं करोति।

एषा यात्रा तदा आगच्छति यदा यूके तथा खाड़ीसहकारपरिषद्, येषु रियादः अपि अस्ति, व्यापारसौदानां विषये सप्तमचरणस्य वार्तायां प्रारभ्यते यत् th सर्वकारस्य कथनमस्ति यत् ब्रिटिश-अर्थव्यवस्थायां १.६ अरब-पाउण्ड्-रूप्यकाणि योजयितुं शक्नोति।

शिखरसम्मेलनात् पूर्वं डाउडेन् अवदत् यत् "महान भविष्यं ब्रिटिशव्यापारस्य महत्त्वपूर्णः क्षणः भविष्यति। वयं परस्परं अस्माकं विपण्यं उद्घाटयामः येन निवेशः, निर्यातः, पर्यटनं, सहकार्यं च उभयदिशि प्रवाहः भवति। ब्रिटाई केवलं विजनस्य समर्थनं न करोति २०३० तमे वर्षे वयं तस्य भागः भवितुम् इच्छामः” इति ।




सद्/स्व्ण्