चण्डीगढस्य हरियाणानगरस्य मन्त्री असीमगोएलः केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहान इत्यनेन आग्रहं कृतवान् यत् ते जनानां कृते अम्बलासमीपे शम्भूसीमाम् उद्घाटयितुं विरोधं कुर्वन्तः कृषकाः प्रत्यभिज्ञापयन्तु येन जनानां कष्टानां निवारणं भवति।

परिवहनराज्यमन्त्री गोएलः मंगलवासरे नवदिल्लीनगरे चौहान इत्यनेन सह मिलितवान् आसीत्। सः अवदत् यत् कृषकाः कतिपयेभ्यः मासेभ्यः पूर्वं हरियाणा-पञ्जाबसीमायां शम्भूग्रामे विरोधं आरब्धवन्तः, ततः परं सीमा बन्दा अभवत्।

अत्र प्रकाशितस्य आधिकारिकवक्तव्यस्य अनुसारं अम्बालानगरस्य भाजपाविधायकः गोएलः चौहान इत्यस्मै अवदत् यत् एतेन बन्दीकरणेन सामान्यजनानाम् विशेषतः व्यापारिणां कृते स्वव्यापारस्य संचालने कष्टानि अभवन्।

हरियाणामन्त्री केन्द्रसर्वकारेण विरोधं कुर्वन्तः कृषकैः सह चर्चां कृत्वा सीमां उद्घाटयितुं प्रत्यययितुं बोधः। सीमां उद्घाट्य स्थानीयनिवासिनः राहतं प्राप्नुयुः, व्यापारिणां कृते सुलभव्यापारसञ्चालनं च सुलभं भविष्यति इति सः अवदत्।

वक्तव्यस्य अनुसारं चौहानः गोएलं आश्वासितवान् यत् केन्द्रसर्वकारः अस्मिन् विषये गम्भीरः अस्ति, शीघ्रमेव कार्यवाही करिष्यति।

इदानीं किसान मजदूरमोर्चा-नेता सरवानसिंह-पन्धेर् बुधवासरे दावान् कृतवान् यत् कृषकाः राजमार्गं न अवरुद्धवन्तः, परन्तु फरवरीमासे तेषां "दिल्ली-चलो"-यात्रायाः बाधां स्थापयित्वा सर्वकारः एव स्थगितवान्।

सम्युक्त किसानमोर्चा (गैरराजनैतिक) किसान मजदूर मोर्चा च कृषकैः 'दिल्ली चलो'-यात्रायाः अग्रणीः सन्ति येन तेषां माङ्गल्याः स्वीकारार्थं सर्वकारेण दबावः क्रियते यस्मिन् सस्यानां न्यूनतमसमर्थनमूल्येन केन्द्रेण कानूनी गारण्टी दातव्या इति अन्तर्भवति।

पञ्जाब-हरियाना-देशयोः शम्भू-खानौरी-सीमास्थानेषु कृषकाः १३ फरवरी-मासात् आरभ्य तिष्ठन्ति यदा तेषां मार्गः सुरक्षाबलेन स्थगितः आसीत्

पन्धेर् इत्यनेन उक्तं यत् शम्भूसीमास्थाने विगत१४१ दिवसेभ्यः विरोधः प्रचलति, यावत् कृषकाणां माङ्गल्याः पूर्तयः न भवन्ति तावत् विरोधः निरन्तरं भविष्यति।

"हरियाणापरिवहनमन्त्रिणः वक्तव्यस्य विषये वयं श्रुतवन्तः। सः अवदत् यत् शम्भुनगरे कृषकाणां मोर्चा (विरोधस्य) कारणेन मार्गः अवरुद्धः अस्ति।"

"केन्द्रीयकृषिमन्त्रिणा सह हरियाणामन्त्रिणः समागमे सः अवदत् यत् केन्द्रेण कृषकैः सह चर्चा कर्तव्या, एषा साधु वस्तु। परन्तु कृषकाणां विरोधात् राजमार्गः अवरुद्धः इति सः यः आरोपं कृतवान् सः सर्वथा असत्यम् एव।

"हरियाणा-केन्द्रसर्वकारेण च राष्ट्रियराजमार्गः अवरोधं स्थापयित्वा अवरुद्धः आसीत् । वयं सर्वकारेण अनुरोधं कुर्मः यत् मार्गः उद्घाटितः भवेत्" इति सः अवदत्।