ब्रिजटाउन (बार्बाडोस्), स्टार बल्लेबाजः विराट् कोहली पञ्चाशत् गोलं कर्तुं योग्यसमये स्वस्य रूपं पुनः प्राप्तवान् यतः भारतेन अत्र टी-२० विश्वकपस्य अन्तिमपक्षे दक्षिण आफ्रिकाविरुद्धं सप्तविकेटं कृत्वा स्वस्थं १७६ रनस्य स्कोरं कृतम्।

अस्मिन् स्पर्धायां कोहली इत्यस्य ७६ (५९ख, ६x४, २x६) रनस्य प्रथमा आसीत्, अक्षरपटेलस्य ४७ (३१ख, १x४, ४x६) रनस्य स्कोरेन भारतं कप्तानस्य रोहितशर्मा (९), ऋषभपन्तस्य (०) सूर्यकुमारस्य च प्रारम्भिकपतनं दूरीकर्तुं साहाय्यं कृतम् यादव (३) ।

तदा भारतं त्रयाणां कृते ३४ रनस्य डगमगाहम् आसीत् ।

परन्तु कोहली, अक्षर् च चतुर्थविकेट् कृते ७२ रनस्य दुग्धं कृतवन्तौ । शिवम दुबे १६ कन्दुकं २७ कृत्वा किञ्चित् विलम्बेन वाष्पं दत्तवान्।

एसए-क्लबस्य कृते वामबाहुस्पिनरः केशवमहाराजः विकेट्द्वयं गृहीतवान् ।

संक्षिप्त स्कोर : भारत 176/7 20 ओवर (विराट कोहली 76, अक्षर पटेल 47; केशव महाराज 2/23) विरुद्ध दक्षिण आफ्रिका।