पूर्वं विम्बल्डन्-क्रीडासङ्घस्य दीर्घतमः सेमीफाइनल्-क्रीडा २००९ तमे वर्षे एलेना-डिमेन्टिएवा-इत्यस्याः ६-७(४), ७-५, ८-६ इति स्कोरेन पराजयः आसीत्, एषा स्पर्धा २ घण्टाः ४९ निमेषाः च यावत् अभवत्

प्रायः १५ वर्षाणाम् अनन्तरं पाओलिनी तृतीये सेट् मध्ये ५-४ इति स्कोरेन प्रथमं मैच-पॉइण्ट्, द्वितीयं च ६-५ इति स्कोरेन धारितवती, ततः परं वेकिच् इत्यस्य तृतीये सेट्-मध्ये आकर्षक-सुपर-टाई-ब्रेक्-क्रीडायां धारं कृतवती तस्य परिणामः वेकिच् इत्यनेन सह चतुर्षु समागमेषु तस्याः तृतीयः विजयः अभवत् ।

रोलाण्ड् गैरोस् इत्यत्र एकमासपूर्वं इगा स्वियाटेक् इत्यस्य कृते उपविजेता पाओलिनी तत्क्षणमेव तस्य धावनस्य समर्थनं स्वस्य द्वितीयेन प्रमुखेन अन्तिमपक्षेण कृतवती अस्ति। २८ वर्षीयः सः २०१६ तमे वर्षे सेरेना-पश्चात् प्रथमः खिलाडी अस्ति यः एकस्मिन् एव सत्रे फ्रेंच-ओपन-विम्बल्डन्-अन्तिम-क्रीडाद्वयं प्राप्तवान् ।

स्टेफी ग्राफ् (१९९९), सेरेना विलियम्स (२००२, २०१५, २०१६), वीनस् विलियम्स (२००२), जस्टिन हेनिन् (२००६) इत्येतयोः अनन्तरं विगत २५ वर्षेषु तत् पराक्रमं साधयितुं पाओलिनी केवलं पञ्चमः खिलाडी अस्ति

२०२४ तः पूर्वं तृणेषु कदापि भ्रमणस्तरीयं मेलनं न जित्वा पाओलिनी इत्यस्याः उपरिष्टात् अभिलेखः अधुना ८-१ इति अस्ति, यतः तस्याः एकमात्रं हानिः सप्ताहद्वयात् पूर्वं ईस्टबर्न् सेमीफाइनल्-क्रीडायां डारिया कासात्किना इत्यस्याः कृते अभवत् सम्प्रति ७ क्रमाङ्कस्य करियर-उच्चस्थाने सा आगामिसप्ताहे Top 5 मध्ये पदार्पणं कर्तुं गारण्टीकृता अस्ति ।