जयपुर, सुरक्षापरीक्षणस्य विषये विवादस्य समये केन्द्रीय औद्योगिकसुरक्षाबलस्य अधिकारीं कथितरूपेण थप्पड़ं मारितवती इति कारणेन स्पाइसजेट्-संस्थायाः एकः कर्मचारी गुरुवासरे गृहीतः, पुलिसेन उक्तं यदा विमानसेवा एतत् “यौन-उत्पीडनस्य गम्भीरः प्रकरणः” इति उक्तवती।

सीसीटीवी-वीडियो-क्लिप्-मध्ये सीआइएसएफ-अधिकारी महिलायाः सह भाषमाणः दृश्यते । सहसा सा तं प्रति पदद्वयं गच्छति, ततः तस्य मुखं स्तम्भनं करोति ।

ततः एकः महिला हवालदारः तां पार्श्वे नयति।

यत्र पुलिसेन सीआईएसएफ-अधिकारिणः शिकायतया अनुराधारानीविरुद्धं आक्रमणस्य प्रकरणं पञ्जीकृतम्, तत्र विमानसेवा अपि स्थानीयपुलिसस्य समीपं गत्वा “तत्कालकानूनीकार्याणि” कुर्वती इति उक्तवती

स्पाइसजेट्-वक्तव्ये तेषां कर्मचारी अनुचितभाषायाः अधीनः इति दावितं तथा च सीआईएसएफ-अधिकारी तां “तस्य गृहे कर्तव्यसमयानन्तरं तस्य साक्षात्कारं कर्तुं आगच्छ” इति अपि पृष्टवान्

प्रारम्भे पुलिसेन उक्तं यत् रानी खाद्यपरिवेक्षकरूपेण कार्यं करोति तथापि विमानसेवा तां महिलासुरक्षाकर्मचारिणः इति वर्णितवती।

"महिला गृहीता अस्ति, तस्याः वक्तव्यं च गृह्यते। महिला अपि शिकायतां दातवती। वयं तथ्यस्य सत्यापनं कुर्मः, तदनन्तरं समुचितं कार्यवाही भविष्यति" इति डीसीपी कवेन्द्रसिंहः अवदत्।

सीआईएसएफ-शिकायतया उक्तं यत् रानी प्रातः ४ वादनस्य समीपे “वाहनद्वारेण” अन्यैः कर्मचारिभिः सह विमानस्थानकं प्रविशति स्म तदा विवादः अभवत् ।

तस्य द्वारस्य उपयोगाय वैधः अनुमतिः नासीत् इति कारणेन सहायक उपनिरीक्षकेन गिरिराजप्रसादेन सा रोधिता इति सीआईएसएफ-अधिकारिणः अवदन्।

ततः सा समीपस्थे प्रवेशद्वारे विमानसेवाया: कृते परीक्षणं कर्तुं कथिता, परन्तु तस्मिन् समये महिलाः सीआइएसएफ-कर्मचारिणः उपलब्धाः नासीत् इति ते अवदन्।

जयपुरविमानस्थानकस्य एसएचओ रामलालः अवदत् यत् ततः एएसआइ-संस्थायाः सुरक्षापरीक्षायै महिलासहकारिणीं आहूता, परन्तु विवादः अधिकः जातः, तस्मात् स्पाइसजेट्-कर्मचारिणः तस्य उपरि थप्पड़ं मारितवान्।

स्पाइस्जेट्-संस्थायाः प्रवक्ता तु अवदत् यत् रानी इत्यस्य द्वारस्य कृते वैधः विमानस्थानकप्रवेशपत्रः अस्ति ।

"इस्पातद्वारे खानपानवाहनस्य अनुरक्षणं कुर्वन्ती अस्माकं महिलासुरक्षाकर्मचारिणः सदस्या, यस्याः वैधविमानस्थानकप्रवेशपास् आसीत्, यस्याः भारतस्य नागरिकविमाननसुरक्षानियामकेन ब्यूरो आफ् सिविल एविएशन सिक्योरिटी (बीसीएएस) इत्यनेन निर्गतः, तस्याः अनुचितं अस्वीकार्यभाषा च द्वारा CISF-कर्मचारिणः, यत्र तस्य गृहे कर्तव्यसमयानन्तरं तस्य साक्षात्कारं कर्तुं आगन्तुं याचना अपि अस्ति" इति विमानसेवायाः वक्तव्ये उक्तम्।

वयं स्वकर्मचारिणः पार्श्वे दृढतया तिष्ठामः, तस्याः पूर्णसमर्थनं च दातुं प्रतिबद्धाः स्मः इति विमानसेवा अवदत् ।

पुलिसेन उक्तं यत् स्पाइसजेट्-कर्मचारिणः विरुद्धं भारतीयन्यायसंहिता (बीएनएस) इत्यस्य धारा १२१ (१) (लोकसेवकस्य कर्तव्यात् स्वेच्छया चोटं जनयति) तथा च १३२ (लोकसेवकस्य उपरि आक्रमणं करणं) धाराभिः अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति।