नवीदिल्ली, होमग्रोन विप्रो हाइड्रोलिक्स् इत्यनेन कनाडादेशस्य मेलहोट् इण्डस्ट्रीज इत्यस्य th सम्पत्तिं प्राप्तुं सम्झौते हस्ताक्षरं कृतम् अस्ति।

विप्रो हाइड्रोलिक्स् विप्रो इन्फ्रास्ट्रक्चर इन्जिनियरिङ्ग् इत्यस्य हाइड्रोलिक्स् व्यवसायः अस्ति ।

विप्रो इन्फ्रास्ट्रक्चर इन्जिनियरिङ्ग् इत्यनेन विज्ञप्तौ उक्तं यत्, "विप्रो हाइड्रोलिक्स् इत्यनेन मैल्हो इण्डस्ट्रीज इत्यस्य अधिग्रहणार्थं निश्चितः सम्झौता कृता... नियामकानाम् अनुमोदनानां सहितं प्रथागतसमापनशर्तानाम् अधीनम्।"

नियोजितसौदान्तरसम्बद्धं किमपि वित्तीयविवरणं कम्पनी न प्रकटितवती।

मेलहोट् इण्डस्ट्रीजः हाइड्रोलिकसिलिण्डनिर्माणे उत्तर-अमेरिका-देशस्य अग्रणी अस्ति तथा च कचरा-वाहनानां हिम-निष्कासन-उपकरण-बाजारेषु च विशेषज्ञः अस्ति इति वक्तव्ये उक्तं, अधिग्रहणे मेल्होट्-इण्डस्ट्रीजस्य भागः जेएआर-इण्डस्ट्रीजः अपि अन्तर्भवति इति च उक्तम्।

विप्रो इन्फ्रास्ट्रक्चर इन्जिनियरिंग (WIN) सीईओ तथा विप्रो इन्टरप्राइज मैनेजिंग डायरेक्टर प्रतीक कुमार इत्यनेन उक्तं यत्, "एतत् अधिग्रहणं अस्माकं कृते नूतनानां प्रौद्योगिकीनां एकीकरणं कृत्वा अस्माकं वैश्विकपदचिह्नस्य विस्तारं कृत्वा अस्माकं मार्केट् स्थितिं अधिकं सुदृढं कर्तुं महत्त्वपूर्णं क्षणं चिह्नयति। एतत् रणनीतिकं कदमः ou क्षमतानां पूरकं भविष्यति तथा च उत्तर-अमेरिका-विपण्ये अस्माकं नेतृत्वस्थानं सुदृढं कुर्वन्तु।"

विप्रो हाइड्रोलिक्स् अध्यक्षः सीताराम गणेशनः अवदत् यत्, "एतेन अधिग्रहणेन w कनाडा, अमेरिका, मेक्सिको च अस्माकं पदचिह्नं विस्तारयिष्यति, तथैव कचरावाहनानि, हिमनिष्कासनसाधनं, रक्षा, उत्तर अमेरिकायां पुनर्निर्माणम् इत्यादीनां नूतनानां खण्डानां प्रवेशं करिष्यति।

बेङ्गलूरु-आधारितः विप्रो इन्फ्रास्ट्रक्चर इन्जिनियरिङ्ग् हाइड्रोलिक्स्, औद्योगिकस्वचालनम्, एयरोस्पेस्, जलशुद्धिकरणं, एडिटिव् निर्माणं च इत्यत्र अभियांत्रिकी-विनिर्माण-उत्कृष्टतायां विविधव्यापार-बुद्धि-विशेषज्ञता अस्ति