जम्मू, भाजपा राष्ट्रियाध्यक्षः जे पी नड्डा शनिवासरे जम्मू-कश्मीरे विधानसभानिर्वाचनार्थं पार्टीकार्यकर्तृभ्यः सज्जाः भवितुम् आह, प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे एनडीए-सर्वकारस्य दृष्टिः अस्ति यत् देशं निकटतः विश्वस्य तृतीया आर्थिकशक्तिं कर्तुं शक्नोति भविष्य।

सः काङ्ग्रेसपक्षस्य उपरि आक्षेपं कृत्वा अवदत् यत् यः दलः तृतीयवारं सामान्यनिर्वाचने क्रमशः १०० आसनानि प्राप्तुं असफलः अभवत् सः दलः केवलं साहाय्येन एव स्थितः अस्ति चेदपि २०२४ तमस्य वर्षस्य लोकसभानिर्वाचनस्य विजेतानां विषये प्रश्नान् उत्थापयति अन्येषां ।

अत्र द्विदिवसीयस्य ‘विस्तारिट् कार्यसमिति बैथक’ इत्यस्य समापनसत्रे शतशः दलप्रतिनिधिभ्यः सम्बोधयन् नड्डा अवदत् यत् देशे भाजपा एकमात्रं दलं यस्य दृष्टिः, नेतृत्वं, अभिप्रायः, कार्यकर्तारः, जनानां विश्वासः च अस्ति।“(विधानसभा) निर्वाचनार्थं सज्जाः भवन्तु, दलस्य विजयं च सुनिश्चितं कुर्वन्तु” इति भाजपाराष्ट्रीयाध्यक्षः, यः केन्द्रीयस्वास्थ्यमन्त्री अपि अस्ति, तस्मिन् सभायां अवदत् यस्मिन् अन्येषु ज-के-नगरे भाजपा-निर्वाचनप्रभारी, केन्द्रीयमन्त्री जी किशनरेड्डी च उपस्थिताः आसन् , केंद्रीय मंत्री एवं उधमपुर लोकसभा सांसद जितेन्द्र सिंह, राष्ट्रीय महासचिव, प्रभारी जे-के, तरुण चुघ एवं भाजपा ज-के अध्यक्ष रविंदर रैना।

अद्य अपराह्णे जम्मू-नगरम् आगत्य नड्डा-महोदयस्य दलस्य कार्यकर्तृभिः हार्दिकं स्वागतं कृतम्, ततः सः शोभायात्रायां सभायाः स्थलं प्रति नीतः यत्र सः भाजपा-विचारधारिणः स्यामाप्रसाद-मूकरजी-महोदयाय स्वस्य १२३ तमे जन्मदिने समृद्धं श्रद्धांजलिम् अयच्छत्।

मूकर्जी भारतीयजनसंघस्य संस्थापकेषु अन्यतमः आसीत्, भारतीयजनतापक्षस्य (भाजपा) अग्रगामी आसीत् ।अधुना जम्मू-कश्मीर-देशाय विशेष-पदवी-प्रदानस्य अनुच्छेद-३७०-इत्यस्य निरस्तीकरणस्य घोरविरोधं कुर्वन् मूकर्जी "एक देश मेन् दो विधान, दो प्रधान और, दो निशान नही" इति आन्दोलनस्य अनन्तरं जम्मू-कश्मीरे गृहीतस्य किञ्चित्कालानन्तरं १९५३ तमे वर्षे रहस्यपूर्णपरिस्थितौ मृतः challenge" (एकस्मिन् देशे द्वौ संविधानौ, द्वौ प्रधानमन्त्रिणौ, द्वौ राष्ट्रियचिह्नौ च न भवितुम् अर्हति) ।

जम्मू-कश्मीरं “भारतस्य मुकुटम्” इति वर्णयन् नड्डा अवदत् यत् २०१४ तः पूर्वं जम्मू-लद्दाख-देशस्य जनाः “भेदभावस्य अन्यायस्य च” विषये वक्तुं प्रयुक्ताः आसन् किन्तु मोदी-नेतृत्वेन सर्वकारेण समाजस्य सर्वेषां वर्गानां कृते न्यायः प्रदत्तः, विशेषतः ये... पूर्वशासनैः वंचिताः अवशिष्टाः सन्ति।

सः अवदत् यत् भाजपा-नेतृत्वेन सर्वकारः ‘सबका साथ, सबका विकासः, सबका विशः च’ इति नारे सत्यं जीवति तथा च “अद्य लद्दाखेन सह जम्मू-कश्मीरदेशः कुत्रापि भेदभावस्य अन्यायस्य वा शिकायतां विना देशस्य शेषभागैः सह अग्रे गच्छति . मोदीसर्वकारस्य कारणात् एतत् अभवत्” इति ।सः अवदत् यत् गतवर्षे जम्मू-कश्मीर-नगरं कोटिद्वयं पर्यटकं गतवन्तौ, येन संविधानस्य अनुच्छेदस्य ३७० निरसनस्य अनन्तरं स्थितिः सुदृढा अभवत् इति दर्शयति।

“पूर्वं यदा सीमासु नियोजितानां भारतीयसैनिकानाम् सीमापारतः गोलीकाण्डस्य प्रतिकारार्थं अनुमतिः प्राप्तव्या आसीत् तदा विपरीतम्, मोदीसर्वकारेण सैन्येभ्यः मुक्तहस्तः दत्तः, अधुना जनाः शान्तिपूर्णं जीवनं यापयन्ति। मोदी नेतृत्वे एषः नूतनः भारतः अस्ति” इति सः अवदत्, यः कोऽपि आतङ्कवादी अस्मिन् पक्षे लुब्धतया प्रविष्टुं समर्थः भवति सः एकसप्ताहस्य अन्तः एव निष्प्रभावी भवति इति च अवदत्।

सः अवदत् यत् भाजपा विश्वस्य बृहत्तमः दलः अस्ति। सामूहिकं अनुसरणं कृत्वा।“वयं दलं स्मः यस्य मोदी इव नेता, दृष्टिः, अभिप्रायः, कार्यक्रमाः, श्रमिकाः, जनानां विश्वासः च अस्ति। अस्माकं कृते राष्ट्रं प्रथमं तेषां दलानाम् विपरीतम् अस्ति ये सर्वदा तुष्टीकरणस्य, परिवारवादस्य, दूरनियन्त्रणेन सह सर्वकारस्य संचालनस्य च राजनीतिषु प्रवृत्ताः सन्ति” इति नड्डा अवदत्।

मुख्यविपक्षस्य काङ्ग्रेसपक्षस्य विरुद्धं स्वस्य व्यङ्ग्यं निरन्तरं कुर्वन् सः अवदत् यत् २०१४ तः तृतीयवारं लोकसभानिर्वाचने १०० सीट्-अङ्कं पारयितुं दलं असफलं कृत्वा अपि सः स्वस्य विजेतारूपेण प्रक्षेपणं कुर्वन् अस्ति।

“एतादृशी पारिस्थितिकीतन्त्रं निर्मितं यत्र हारितस्य स्थाने विजयी प्रश्नः क्रियते। यत्र १३ राज्येषु तस्य खातं निर्मूलितम् आसीत् तत्र काङ्ग्रेसः स्वस्य खातं उद्घाटयितुं असफलः अभवत्। एषः दलः अस्ति यः स्वशक्त्या न अपितु अन्यदलानां मतैः विजयं प्राप्नोति” इति भाजपानेता उक्तवान्, यत्र अन्यदलैः समर्थितं तत्र ५० प्रतिशतात् अधिकं मतभागः प्राप्तः यदा तु यत्र २८ प्रतिशतात् न्यूनः प्राप्तः एकः एव युद्धं कुर्वन् आसीत् ।चत्तीसगढ-मध्यप्रदेश-गुजरात-देशेषु काङ्ग्रेस-पक्षस्य निर्वाचनपरिणामाः तस्य कार्यप्रदर्शनस्य ज्वलन्तं उदाहरणम् इति सः अवदत्, “एषः दलः यः स्वस्य मित्रराष्ट्रं समाप्तं करोति यः तया सह सम्बद्धः अस्ति” इति च अवदत्

सः काङ्ग्रेसनेतारः “शिक्षिताः निरक्षराः” इति उल्लेख्य अर्थव्यवस्थायाः विषये तेषां ज्ञानं नास्ति इति उक्तवान् तथा च अनावश्यकरूपेण प्रश्नान् उत्थापयन्ति, जनानां मनसि संशयं जनयन्ति च।

“मोदी इत्यस्य नेतृत्वे भारतं २०० वर्षाणि यावत् भारतं शासनं कृतवन्तः आङ्ग्लान् अतिक्रम्य विश्वस्य पञ्चमबृहत्तम अर्थव्यवस्था अभवत्...मोदी नेतृत्वे आगामिषु वर्षेषु वयं तृतीया आर्थिकशक्तिः भविष्यामः इति दिवसः दूरं नास्ति” इति सः अवदत् .सः अवदत् यत् देशे भाजपा एव एकमात्रं दलं यत् स्वशक्त्या निर्वाचनं युद्धं कुर्वन् प्रतिद्वन्द्वीनां पराजयं च कुर्वन् अस्ति।