शिमला, हिमाचलप्रदेशस्य मन्त्री जगतसिंहनेगी बुधवासरे उक्तवान् यत् राज्यस्य काङ्ग्रेसविधायकस्य विरुद्धं प्रवर्तननिदेशालयस्य छापाः भाजपायाः कुण्ठायाः परिणामः अस्ति यत् अद्यैव उपनिर्वाचनं यत्र अभवत् तत्र नवविधानसभासीटेषु षट् सीटानि हारितवती।

ततः पूर्वं ईडी इत्यनेन आयुष्मानभारतयोजनायाः कथितस्य धोखाधड़ीयाः धनशोधनस्य अन्वेषणस्य भागरूपेण काङ्ग्रेसविधायकस्य आर एस बाली इत्यस्य परिसरे, केषाञ्चन निजीचिकित्सालयानां, तेषां प्रवर्तकानाम् च छापा मारिता।

शिमला, काङ्गरा, उना, मण्डी, कुल्लू च जिल्हेषु दिल्ली, चण्डीगढ, पञ्जाब इत्यादीनां स्थानानां अतिरिक्तं प्रायः १९ स्थानानां अन्वेषणं कृतम् इति अधिकारिणः अवदन्।

अत्र वदन् नेगी उक्तवान् यत् उपनिर्वाचनकाले परिणामं प्रभावितं कर्तुं छापामारी कृताः अधुना भाजपायाः पराजयानन्तरं काङ्ग्रेसनेतृणां उत्पीडनार्थं जनानां ध्यानं विचलितुं च छापामारी क्रियन्ते।

राजस्व-उद्यानमन्त्री उक्तवान् यत्, "ईडी-अभियानानि भाजपायाः कुण्ठायाः परिणामः एव" इति, "विधानसभायां येषां माफियानां नामानि पुनः पुनः गृहीताः, तेषां विरुद्धं किमर्थं छापाः न कृताः?"

16 जुलाई दिनाङ्के दाखिलः धनशोधनप्रकरणः राज्यसतर्कता-भ्रष्टाचारविरोधीब्यूरोद्वारा कथितरूपेण "नकली" एबी-पीएमजे (आयुषमानभारत-प्रधानमन्त्री जन आरोग्ययोजना) कार्ड्स् जनयितुं जनवरी २०२३ तमे वर्षे पंजीकृतस्य प्राथमिकीतः उद्भूतः अस्ति।

ईडी इत्यनेन आरोपितं यत् एतादृशेषु "नकली" कार्डेषु बहवः चिकित्साबिलानि उत्पन्नानि, येन कोषस्य, जनसमूहस्य च हानिः अभवत् यत्र अस्मिन् प्रकरणे कुल "अपराधस्य आयः" प्रायः २५ कोटिरूप्यकाणां अनुमानितम् अस्ति

राज्यस्य सत्ताधारी काङ्ग्रेसपक्षः अद्यैव आयोजितेषु नवविधानसभा उपनिर्वाचनेषु षट् विजयं प्राप्तवान्।

षट् विद्रोही काङ्ग्रेसविधायकानां अयोग्यतायाः अनन्तरं जूनमासे षट् विधानसभासीटानां कृते उपनिर्वाचनं कृतम् आसीत्। अन्यत्रिषु आसनेषु उपनिर्वाचनं त्रयाणां स्वतन्त्रविधायकानां त्यागपत्रस्य कारणेन आवश्यकम् आसीत् ।