शिमला, हिमाचलप्रदेशे चतुर्षु विधानसभा उपनिर्वाचनसीटेषु काङ्ग्रेसस्य उम्मीदवाराः अग्रे सन्ति, निर्वाचनआयोगस्य प्रवृत्त्यानुसारं षट् काङ्ग्रेसविद्रोहिणः ये अधुना भाजपाप्रत्याशिनः सन्ति, तेषु द्वौ स्वस्वसीटात् अग्रणीः सन्ति।

राज्यस्य षट् आसनेषु अपि निकटप्रतिस्पर्धा दृश्यते इति ईसी-प्रवृत्त्यानुसारम्।

कुटलेहार-गग्रेट्-नगरयोः भाजपा-प्रत्याशिनः दविन्दर्भुट्टो, चैतन्यशर्मा च क्रमशः ४२७२ मतैः ७९७० मतैः च पश्चात् सन्ति ।

लहौल-स्पीटी-सीटतः काङ्ग्रेस-प्रत्याशी अनुराधा राणा गणनायाः अन्तिम-चक्रस्य (१४) अनन्तरं १७८६ मतैः अग्रणी अस्ति यद्यपि परिणामस्य आधिकारिकघोषणा प्रतीक्षा अस्ति।

२०१७ तमे वर्षे विधानसभानिर्वाचने पूर्वमुख्यमन्त्री प्रेमकुमारधूमलं पराजितवान् भाजपानेता राजिन्दरराणा सुजनपुरसीटात् २१७४ मतैः पश्चात् अस्ति।

धर्मशालायां भाजपायाः पूर्वमन्त्री सुधीरशर्मा ३११५ मतैः अग्रे अस्ति, बर्सरतः तस्य दलस्य उम्मीदवारः इन्दरदत्तलखनपालः २४४१ मतैः अग्रे अस्ति ।

उपनिर्वाचनं जूनमासस्य प्रथमदिनाङ्के अभवत्, तत्रैव चतुर्णां लोकसभासीटानां निर्वाचनं जातम्।

उपनिर्वाचनं यत्र विधानसभाक्षेत्रेषु अभवत् तत्र सुजानपुर, धर्मशाला, लहौल एण्ड् स्पीटी, बर्सर, गग्रेट्, कुटलेहार च सन्ति ।

बजटस्य समये काङ्ग्रेसस्य राज्यसर्वकारस्य पक्षे मतदानं कर्तुं चाबुकस्य अवहेलनायाः कारणात् काङ्ग्रेसविद्रोहिणः अयोग्यतायाः अनन्तरं षट् विधानसभासीटाः रिक्ताः अभवन्।

षट् विद्रोहीविधायकाः २९ फरवरी दिनाङ्के राज्यसभानिर्वाचने भाजपापक्षे मतदानं कृतवन्तः, अनन्तरं भाजपायां सम्मिलिताः, अधुना स्वस्वविधानसभाखण्डेभ्यः भाजपाटिकटेन प्रतिस्पर्धां कुर्वन्ति।

राजिन्दर राणा (सुजानपुर), सुधीर शर्मा (धर्मशाला), रवि ठाकुर (लहौल व स्पीति), इन्दरदत्त लखनपाल (बरसर), चेतन्या शर्मा (गगरेट) तथा देविन्दर कुमार भुट्टो (कुटलेहर) ने भाजपा के राज्यसभा उम्मीदवार हर्ष महाजन के पक्ष में मतदान किया था 27 फरवरी दिनाङ्के त्रयाणां निर्दलीयानां सह।