मुम्बई, भर्तीक्रियाकलापाः २०२४-२५ तमे वर्षे ने पदं दाखिलीकरणे केन्द्रीकृताः भविष्यन्ति यतः ताजा उद्घाटनार्थं नियुक्तिः क्षेत्रेषु नियोक्तृणां प्रतिभाशिकारप्रयासानां २७ प्रतिशतं भवति इति गुरुवासरे एकस्मिन् प्रतिवेदने उक्तम्।

विद्यमानपदानां प्रतिस्थापनार्थं नियुक्त्यर्थं वर्तमानवित्तवर्षे न्यूनातिन्यूनं 23 प्रतिशतं भर्तीप्रयत्नाः आवश्यकाः भविष्यन्ति इति कर्मचारीसमाधानं तथा एचसेवाप्रदाता जीनियसपरामर्शदातृणां नियुक्ति, क्षतिपूर्तिः, एट्रिटिओ प्रबन्धनस्य च प्रतिवेदने उक्तम्।

"उद्योगे 2024-25 कृते नियुक्तिदृष्टिकोणः नूतनपदनियुक्तौ सशक्तं ध्यानं सूचयति, यत् भर्तीप्रयत्नानाम् 27 प्रतिशतं भवति। थि रणनीतिकदिशा वीं मार्केटस्य विकसितमागधानां पूर्तये प्रतिबद्धतां प्रतिबिम्बयति तथा च ताजानां आधानम् talent," जीनियस कंसल्टेंट्स सीएमडी आर पी यादव tol .

यद्यपि प्रतिस्थापननियुक्तिः अद्यापि आवश्यकी भविष्यति, यत्र २३ प्रतिशतं ओ भर्तीक्रियाकलापाः सन्ति, तथापि प्राथमिकं लक्ष्यं विकासस्य नवीनतां च चालयितुं नूतनानां भूमिकानां निर्माणं भवति यत् उद्योगस्य भविष्यस्य आवश्यकताभिः सह सङ्गतं भवति इति सः अवदत्।

जीनियस कन्सल्टेन्ट्स् इत्यस्य प्रतिवेदनं अस्मिन् वर्षे मार्चमासस्य प्रथमदिनात् १५ एप्रिलपर्यन्तं १,११४ मानवसंसाधनव्यावसायिकानां सी-सुइट् कार्यकारीणां च सर्वेक्षणस्य आधारेण निर्मितम् अस्ति।

प्रतिवेदने अपि ज्ञातं यत् ४-८ वर्षाणां कार्यानुभवं येषां सन्ति तेषां ३२ प्रतिशतं नियुक्तिः th स्तरस्य भविष्यति इति अपेक्षा अस्ति।

अनुभवस्तरस्य दृष्ट्या आँकडानि ४ तः ८ वर्षाणाम् अनुभवयुक्तानां कर्मचारिणां प्राथमिकताम् अददात्, यदा तु १-४ वर्षाणाम् अनुभवस्तरस्य २६ प्रतिशतं केवलं १ प्रतिशतं नूतनानां नियुक्तिम् इति प्रक्षेपितम् इति तत्र उक्तम्।

प्रतिवेदने इदमपि ज्ञातं यत् वित्तवर्षे 25 मध्ये गैर-अनुबन्धिक-अस्थायी-भूमिकाः नियुक्ति-उपक्रमानाम् 27 प्रतिशतं भागं ग्रहीतुं अपेक्षिताः सन्ति, तदनन्तरं 25 प्रतिशतं सह नियत-कालीन-अनुबन्धिक-नियुक्तिः, 24 प्रतिशतं गिग-स्टाफिंग्, यदा स्थायी पदाः पूरयन्ति शेषं २४ प्रतिशतं भवति ।