नवीदिल्ली [भारत], वित्तमन्त्रालयेन २०२४-२५ वित्तवर्षस्य भारतस्य प्रत्यक्षकरसङ्ग्रहे सुदृढवृद्धिः घोषिता, यत्र शुद्धसङ्ग्रहे २०.९९ प्रतिशतं वृद्धिः, सकलसङ्ग्रहे २२.१९ प्रतिशतं च वृद्धिः अभवत्

वित्तमन्त्रालयस्य प्रेसविज्ञप्त्यानुसारं एते आँकडा: देशस्य सशक्तं आर्थिकप्रदर्शनं, स्वस्थकरानुपालनवातावरणं च रेखांकयन्ति।

२०२४ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्कपर्यन्तं अस्थायी आँकडानुसारं २०२४-२५ वित्तवर्षस्य शुद्धप्रत्यक्षकरसङ्ग्रहः ४,६२,६६४ कोटिरूप्यकाणि यावत् अभवत् ।

एतत् पूर्ववित्तीयवर्षस्य वित्तवर्षस्य २०२३-२४ वित्तवर्षस्य तदनुरूपकालस्य मध्ये एकत्रितस्य ३,८२,४१४ कोटिरूप्यकाणां अपेक्षया पर्याप्तं वृद्धिः अस्ति ।

शुद्धसङ्ग्रहेषु निगमकरः (सीआईटी) १,८०,९४९ कोटिरूप्यकाणां, व्यक्तिगत आयकरः (पीआईटी) च सह प्रतिभूतिव्यवहारकरः (एसटीटी) कुलम् २,८१,०१३ कोटिरूप्यकाणां च अन्तर्भवति।

स्थूलप्रत्यक्षकरसङ्ग्रहेषु, धनवापसीनां लेखाकरणात् पूर्वं, अपि उल्लेखनीयवृद्धिः दृश्यते । सकलसङ्ग्रहः ५,१५,९८६ कोटिरूप्यकाणि अस्ति, यत् गतवर्षस्य समानकालस्य ४,२२,२९५ कोटिरूप्यकाणि आसीत् ।

एतत् २२.१९ प्रतिशतं वृद्धिं प्रतिनिधियति, यत् निगमस्य व्यक्तिगतकरराजस्वस्य च महत्त्वपूर्णं वृद्धिं प्रतिबिम्बयति । सकलसङ्ग्रहेषु सीआइटीतः २,२६,२८० कोटिरूप्यकाणि, रू. २,८८,९९३ कोटिरूप्यकाणि पीआईटीतः एस.टी.टी.

आर्थिकस्वास्थ्यस्य प्रमुखः सूचकः अग्रिमकरसङ्ग्रहः वर्धितः अस्ति, यस्य राशिः 1000 रुप्यकाणि अस्ति। २०२४ तमस्य वर्षस्य जूनमासस्य मध्यभागपर्यन्तं १,४८,८२३ कोटिरूप्यकाणां कृते अभवत् । २०२३-२४ वित्तवर्षे अस्मिन् एव काले १,१६,८७५ कोटिरूप्यकाणि संगृहीताः ।

अग्रिमकरस्य मध्ये 1000 रुप्यकाणि सन्ति। निगमेभ्यः १,१४,३५३ कोटिरूप्यकाणि च रु. व्यक्तिगतकरदातृभ्यः ३४,४७० कोटिरूप्यकाणि प्राप्तवन्तः, येन सशक्तनिगमलाभानां संकेतः, व्यक्तिगतआयस्तरस्य च वृद्धिः अभवत् ।

करसंग्रहस्य विस्तृतविभाजनं निम्नलिखितरूपेण अस्ति- स्रोते कटौतीकरः (TDS) 1000 रुप्यकाणि भवति। व्यापकं अनुपालनं संग्रहदक्षतां च प्रतिबिम्बयन् ३,२४,७८७ कोटिरूप्यकाणि प्रेसविज्ञप्तिं पठितवन्तः।

स्वमूल्यांकनकरः रू. २८,४७१ कोटिरूप्यकाणि, येन करदातृणां करदेयताप्रबन्धने सक्रियदृष्टिकोणं सूचयति । नियमित आकलन कर खाते 1000 रुपये। १०,९२० कोटिरूप्यकाणि, नियमितमूल्यांकनप्रक्रियाणां अनन्तरं निर्धारितकरसंगृहीतकरस्य प्रतिनिधित्वं करोति ।

तदतिरिक्तं अन्ये लघुशिरः 1000 रुप्यकाणि आच्छादयन्ति। २,९८५ कोटिरूप्यकाणि, यस्मिन् प्रत्यक्षकरस्य अन्ये विविधाः वर्गाः समाविष्टाः सन्ति । करसंग्रहस्य वृद्धेः अतिरिक्तं कुलम् 1000 रुप्यकाणां प्रतिदानं भवति। २०२४-२५ वित्तवर्षे १७ जूनपर्यन्तं ५३,३२२ कोटिरूप्यकाणि निर्गताः सन्ति ।

एतत् 1000 रुप्यकाणां धनवापसीयाः अपेक्षया ३३.७० प्रतिशतं वृद्धिः अस्ति । गतवर्षे एतस्मिन् एव काले ३९,८७० कोटिरूप्यकाणि निर्गताः। धनवापसीयाः वृद्धिः करदातृदावानां समये एव कुशलतया च प्रक्रियां सुनिश्चित्य सर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति, यत् करदातृणां विश्वासं अनुपालनं च निर्वाहयितुम् महत्त्वपूर्णम् अस्ति।

प्रत्यक्षकरसंग्रहणेषु सशक्तं प्रदर्शनं भारते सुदृढां आर्थिकक्रियाकलापं, करप्रशासनं च सुदृढं प्रकाशयति।

सीआईटी तथा पीआईटी इत्येतयोः संग्रहयोः वृद्धिः वर्धमानं निगमक्षेत्रं प्रति सूचयति तथा च व्यक्तिषु उच्च आयस्तरं प्रति सूचयति, यत् देशस्य राजकोषीयस्वास्थ्ये योगदानं ददाति।

अग्रिमकरसंग्रहणस्य उदयः विशेषतया उत्साहवर्धकः अस्ति, यतः करदातृणां मध्ये भविष्यस्य आयस्य लाभस्य च विषये सकारात्मकापेक्षाः सूचयति

एतत् अपि सूचयति यत् व्यवसायाः व्यक्तिः च वृद्धिं अनुभवन्ति, पूर्वमेव करं दातुं इच्छन्ति च, येन आर्थिकदृष्टिकोणे तेषां विश्वासः प्रतिबिम्बितः भवति

वित्तमन्त्रालयस्य धनवापसीविषये आँकडा अपि दावानां संसाधने करप्रशासनस्य प्रभावशीलतां प्रकाशयति तथा च दत्तं अतिरिक्तकरं करदातृभ्यः शीघ्रमेव प्रत्यागच्छति इति सुनिश्चितं करोति।

एषा दक्षता स्वैच्छिक-अनुपालनं वर्धयितुं कर-व्यवस्थायाः समग्र-उत्साहने योगदानं दातुं च शक्नोति ।

वित्तवर्षे २०२४-२५ यावत् प्रत्यक्षकरसङ्ग्रहेषु पर्याप्तवृद्धिः भारते सशक्तस्य आर्थिकवातावरणस्य प्रभावीकरप्रशासनस्य च संकेतं ददाति। सकल-शुद्ध-सङ्ग्रहयोः वृद्धिः, अग्रिम-कर-देयतायां वृद्धिः, समये एव धनवापसी-निर्गमनं च भारतीय-अर्थव्यवस्थायाः समग्र-स्वास्थ्यं स्थिरतां च प्रतिबिम्बयति |.

यथा यथा वित्तीयवर्षं प्रगच्छति तथा तथा एताः प्रवृत्तयः निरन्तरं भविष्यन्ति, येन राष्ट्रस्य वित्तशक्तिः आर्थिकवृद्धिः च अधिकं बलं प्राप्स्यति।