नवीदिल्ली [भारत], वित्तमन्त्रालयेन सार्वजनिकक्षेत्रबैङ्कानां (पीएसबी) आग्रहः कृतः यत् ते वित्तीयसमावेशप्रवर्धनार्थं सर्वकारस्य प्रयत्नाः सुदृढाः कर्तुं अन्तिममाइलपर्यन्तं कार्यं कुर्वन्तु।

मंगलवासरे नवीदिल्लीनगरे एकस्मिन् सत्रे वित्तीयसेवाविभागस्य सचिवः डॉ. विवेकजोशी इत्यनेन एकस्याः सभायाः अध्यक्षता कृता यत्र सीकेवाईसी, जनसमर्थपोर्टल्, आधारबीजीकरणं, अन्येषां प्रासंगिकयोजनानां च समीक्षा कृता।

विवेक जोशी इत्यनेन अनुरोधः कृतः यत् बैंकसेवासु ग्राहकानाम् अनुभवं सुधारयितुम् अधिकप्रयत्नाः करणीयाः।

मन्त्रालयस्य अनुसारं सर्वकारेण वित्तीयसमावेशः सर्वोच्चप्राथमिकता कृता अस्ति। वित्तीयसमावेशस्य उद्देश्यं न्यूनसेवाप्राप्तजनसङ्ख्यायाः विशालभागाय वित्तीयसेवाः प्रदातुं देशस्य विकासक्षमतां मुक्तं कर्तुं वर्तते। प्रत्येकं अबैङ्कितगृहेषु सार्वभौमिकबैङ्कसेवाप्रदानार्थं सर्वकारेण २०१४ तमस्य वर्षस्य अगस्तमासे प्रधानमन्त्रिजनधनयोजना (PMJDY) इति अपि ज्ञायते वित्तीयसमावेशार्थं राष्ट्रियमिशनं (एनएमएफआई) प्रारब्धम्

कार्यक्रमः अबैङ्कितानां बैंकिंग्, असुरक्षितानां सुरक्षा, अवित्तपोषितानां वित्तपोषणं, अल्पसेवाप्राप्तानाम् असेवितानां च क्षेत्राणां सेवां च इति मार्गदर्शकसिद्धान्तेषु आधारितः अस्ति

समागमस्य उद्देश्यं यूआईडीएआई, नबर्ड, सिडबी, मुद्रा लिमिटेड, सेर्सै, एनसीजीटीसी इत्येतयोः वरिष्ठकार्यकारीणां, तथैव पीएसबी-प्रमुखैः सह वित्तीयसमावेशपरिकल्पनानां स्थितिं आकलनं कर्तुं आसीत्

तदतिरिक्तं अबैङ्कितग्रामेषु इष्टका-उलूखल-बैङ्क-शाखानां स्थापनायाः समीक्षा अपि सभायां कृता ।

विवेक जोशी इत्यनेन सर्वकारस्य प्रमुखयोजनाभिः सामाजिकसुरक्षाविस्तारे वित्तीयसमावेशस्य गभीरीकरणे च पर्याप्तप्रगतिः स्वीकृता।

सः पीएसबी-संस्थाः एतान् उपक्रमानाम् अन्तिम-माइल-पर्यन्तं विस्तारं कर्तुं प्रयत्नपूर्वकं कार्यं कर्तुं आग्रहं कृतवान् । चर्चासु सीकेवाईसी, जनसमर्थ पोर्टल्, आधारबीजीकरणं च सम्बद्धाः विषयाः अपि आसन् ।

सभायां सः अवदत् यत् यद्यपि सर्वकारस्य प्रमुखकार्यक्रमैः वित्तीयसमावेशं गभीरं कर्तुं सामाजिकसुरक्षायाः विस्तारं च सम्पूर्णे राष्ट्रे महती प्रगतिः कृता तथापि सः पीएसबी-संस्थाभ्यः आग्रहं कृतवान् यत् ते सर्वकारस्य वित्तीयसमावेशस्य उपक्रमानाम् समर्थनार्थं अन्तिममाइलं पूर्णं कर्तुं प्रयतन्ते, अ आधिकारिकं वक्तव्यं योजितम्।

आधारप्रमाणीकरणं कृत्वा बैंकानां लाभाय यूआईडीएआई द्वारा प्रक्षेपितस्य नवीनस्य उत्पादस्य प्रदर्शनार्थं भारतीयस्य अद्वितीयपरिचयप्राधिकरणस्य (UIDAI ) मुख्यकार्यकारी अधिकारी अमित अग्रवालः अपि भागं गृहीतवान्।