केरलस्य कोवलम-समुद्रतटस्य समीपे देशस्य प्रथमे ट्रांस्-शिपमेण्ट्-बन्दरे आधिकारिकतया प्रथमं मातृजहाजं प्राप्य समागमं सम्बोधयन् करण अदानी इत्यनेन उक्तं यत् तेषां योजना कृता प्रत्येकं पक्षं "एकत्र आगच्छति" इति।

अदानी-बन्दरगाहस्य प्रबन्धनिदेशकः अवदत् यत्, "अस्माकं सौभाग्यं यत् भारतस्य अस्य भागस्य परिवर्तनार्थं अस्माकं विशेषज्ञतायाः उपयोगाय एषः अवसरः प्राप्तः, समुद्रीयक्षेत्रस्य कृते अस्माकं प्रधानमन्त्रिणः दृष्टिः 'समुद्री अमृतकाल २०४७' इत्यस्य अनुरूपम्।"

सः अवदत् यत् अद्य एव सः दिवसः यदा अन्ततः "विझिन्जमस्य, केरलस्य, भारतस्य च कृते" ३३ वर्षीयः स्वप्नः साकारः अभवत् ।

कम्पनी पूर्वमेव निर्माणे, परिचालने अन्येषु च खण्डेषु २००० तः अधिकाः प्रत्यक्ष-अप्रत्यक्ष-रोजगारस्य सृजनं कृतवती अस्ति तथा च अधुना एतेषां व्यापकविकासानां सह "वयं अत्रैव विझिन्जाम-नगरे ५,५०० तः अधिकाः अतिरिक्ताः प्रत्यक्ष-अप्रत्यक्ष-रोजगार-अवकाशान् सृजामः" इति

गुरुवासरे विश्वस्य द्वितीयबृहत्तमस्य जहाजकम्पन्योः मेर्स्क् इत्यस्य जहाजः 'सैन् फर्नाण्डो' इति द्विसहस्राधिकं पात्रं गृहीत्वा बन्दरगाहदेशम् आगतं।

प्रथमस्य मातृजहाजस्य आगमनेन अदानीसमूहस्य विझिन्जाम-बन्दरगाहेन भारतं विश्वबन्दरगाहव्यापारे गुलेलरूपेण प्रविष्टम् यतः वैश्विकरूपेण एतत् बन्दरगाहं षष्ठं वा ७ वा स्थानं प्राप्स्यति।

केन्द्रीय-बन्दरगाह-नौका-जलमार्ग-मन्त्री सर्वानन्द-सोनोवाल-राज्यस्य मुख्यमन्त्री पिनाराय-विजयस्य च उपस्थितौ वदन् करण-अदानी इत्यनेन उक्तं यत् 'सैन फर्नाण्डो', भारतीयसमुद्री-इतिहासस्य नूतनस्य, गौरवपूर्णस्य उपलब्धेः प्रतीकम् अस्ति |.

करण अदानी अवदत् यत्, भारतस्य प्रथमं स्वचालितं कंटेनर-ट्रांसशिपमेण्ट्-बन्दरं बृहत्तमं च गभीरजल-बन्दरं व्यावसायिकं कार्यं आरब्धम् इति विश्वं ज्ञापयति इति दूतः।

१९९१ तमे वर्षे यदा प्रथमवारं एषा बन्दरगाहपरियोजना घोषिता तदा विझिन्जम् साधारणसंभावनायुक्तः अन्यः ग्रामः एव आसीत् ।

"तस्मिन् समये कोऽपि कल्पयितुं न शक्नोति स्म यत् एतत् विश्वस्तरीयं बन्दरगाहं भविष्यति - तथा च, अहं सर्वविनयेन वदामि, एतत् बन्दरगाहं वैश्विकपात्रयानयानस्य विश्वस्य शीर्षस्थेषु गन्तव्यस्थानेषु अन्यतमं भविष्यति" इति सः अवलोकितवान् .

३०० मीटर् दीर्घं सैन् फर्नाण्डो इति जहाजं Maersk इत्यनेन संचालितं यत् जहाजयानस्य, रसदस्य च विषये विश्वस्य अग्रणीषु अन्यतमम् अस्ति, अस्मिन् बन्दरगाहे आगन्तुं प्रथमं वाणिज्यिकं कंटेनर मालवाहकपोतम् अस्ति

"वयं सर्वे विश्वसितुम् अर्हति यत् एतत् जहाजं बहुषु सहस्रेषु अतीव विशालेषु कंटेनर-जहाजेषु प्रथममेव अस्ति यत् आगामिषु वर्षेषु अस्मिन् बन्दरगाहे बर्थं करिष्यति" इति करण अदानी अवदत्

सः अदानीसमूहस्य पक्षतः मुख्यमन्त्री विजयं, केन्द्रीयमन्त्री सोनोवालं च, राज्यस्य केन्द्रसर्वकारस्य च सह गहनं कृतज्ञतां प्रकटितवान्।

"केरलस्य जनाः स्वस्य लचीलतायाः, बुद्धेः, प्रगतिशीलदृष्टिकोणस्य च कृते प्रसिद्धाः सन्ति। विश्वस्य कृते केरलाः वा मलयालीजनाः शिक्षिताः मानवपूञ्जीम् प्रतिनिधियन्ति। तत् अस्मान् विश्वासं ददाति यत् केरलस्य जनाः इच्छन्ति यत् एतत् बन्दरगाहं वैश्विकं नेता भवेत् - एकं बन्दरगाहं यत् केरलस्य ततः परं च प्रगतेः समृद्धेः च दीपः भविष्यति" इति करण अदानी इत्यनेन बोधितम्।

अदानी-समूहः यथा शीघ्रं पर्यावरण-निकासीं अन्यं नियामक-अनुमोदनं च प्राप्नोति, तथैव कम्पनी बन्दरगाहस्य अवशिष्टेषु चरणेषु तत्क्षणमेव कार्यं आरभेत - अस्मिन् वर्षे अक्टोबर्-मासात् एव एतत् आरभ्यतुं शक्नोति |.

"अस्माकं कृते पूर्वमेव ६०० मीटर् परिचालनघटदीर्घता अस्ति तथा च वयं मालवाहनार्थं ७५०० कंटेनरयार्डस्लॉट् सज्जीकरोमः। यद्यपि प्रथमचरणस्य प्रतिवर्षं १० लक्षं विंशतिपादसमतुल्य-इकायिकाः (टीईयू) सम्पादयिष्यामः तथापि वयं विश्वसिमः यत् वयं करिष्यामः १५ लक्षं टीईयू सम्पादयन्ति – ५० प्रतिशतं अधिकं" इति अदानी पोर्ट्स् एमडी अवदत् ।

२०२८-२९ तमवर्षपर्यन्तं यदा अस्याः परियोजनायाः चत्वारः अपि चरणाः सम्पन्नाः भविष्यन्ति तदा केरलसर्वकारः अदानीविझिन्जमबन्दरश्च “बृहत्-परिमाणस्य पीपीपी-परियोजनायाः एतत् उत्कृष्टं उदाहरणं” कुलम् २०,००० कोटिरूप्यकाणां निवेशं कृतवान् भविष्यति

अदानी कौशलविकासकेन्द्रस्य माध्यमेन कम्पनी सहस्राणि युवतयः पुरुषाः च समुद्रीयक्षेत्रसम्बद्धैः उन्नतविशेषकौशलैः सुसज्जितं करिष्यति।

"यदा वयम् एतत् परियोजनां स्वीकृतवन्तः तदा अस्माकं अध्यक्षः गौतम अदानी विझिन्जम्, भारतस्य भविष्यस्य बन्दरगाहं कर्तुं प्रतिज्ञां कृतवान्'। तदेव अभवत्" इति करण अदानी अवदत्।

-न/स्व्ण्