नवीदिल्ली, रक्षासचिवः गिरिधर अरामने बुधवासरे विशाखापत्तनमनगरे भारतीयनौसेनायाः हिन्दुस्तानशिपयार्डलिमिटेड् (एचएसएल) कृते बेडासहायकजहाजानां (एफएसएस) "प्रथम इस्पातकटनम्" अध्यक्षतां कृतवान् इति अधिकारिणः अवदन्।

एचएसएल इत्यत्र निर्माणाधीनः एफएसएस "प्रथम-प्रकारेण विस्थापनेन सह ओ ४४,००० टन" अस्ति तथा च ईंधनेन, जलेन, गोलाबारूदैः, भण्डारैः च सह बेडां पुनः पूरयितुं महत्त्वपूर्णां भूमिकां निर्वहति, तस्मात् परिचालनक्षमतानां विस्तारः भविष्यति नौसेनायाः रणनीतिकपरिधिं वर्धयितुं च रक्षामन्त्रालयेन विज्ञप्तौ उक्तम्।

रक्षासचिवेन स्लिप्वावर्धनस्य, प्रमुखमूलसंरचनायाः आधुनिकीकरणस्य च आधारशिला अपि स्थापिता यत् थ यार्डस्य क्षमतां क्षमता च वर्धयितुं शक्यते।

"अत्याधुनिक 300T गोलियथ क्रेन तथा स्लिपवे उन्नयन" इत्यस्य स्थापना सहितं प्रचलति आधारभूतसंरचना उन्नयनं एचएसएलस्य एफएसएस तथा लैंडिंग प्लेटफोर् डॉक् इत्यादीनां भविष्यस्य परियोजनानां कार्याणि कर्तुं क्षमताम् अधिकं वर्धयिष्यति, येन अन्तर्गत रक्षा तथा वाणिज्यिकक्षेत्रस्य आवश्यकतानां पूर्तये तस्य भूमिकां सुदृढा भविष्यति 'आत्मनिर्भर भारत' इति उपक्रमः इति तत्र उक्तम्।

अरामने स्वस्य सम्बोधने एच् एस एल "सर्वकारस्य सम्पत्तिः" इति उक्तवान् ।

वर्तमान जहाजनिर्माणप्रवृत्तिः बोट् रक्षायाः वाणिज्यिकक्षेत्रस्य च आदेशेषु "आगामिनी उल्लासः" दर्शयति, एचएसएलः च आव्हानं स्वीकुर्वितुं सज्जः भवितुम् अर्हति इति सः अवदत्।

सीएमडी, एचएसएल, सीएमडी (सेवानिवृत्त) हेमन्त खत्री इत्यनेन एचएसएलस्य पुनरुत्थानस्य प्रमुखत्वेन रक्षासचिवस्य आभारः प्रकटितः। सः एफएसएस-निर्माणस्य महत्त्वं रेखांकितवान् यतः एतत् विशाखापत्तनम्-नगरस्य परिसरेषु प्रायः ५५० एमएसएमई-संस्थाभ्यः व्यापारं प्रदाति, ३,००० तः अधिकेभ्यः कर्मचारिभ्यः रोजगारस्य अवसरं च प्रदाति इति वक्तृभिः उक्तम्।

समारोहे फ्लैग् आफिसर कमाण्डिंग इन चीफ, ईस्टर नेवल कमाण्ड् वाइस एडमिरल् राजेश पेन्धरकर इत्यादयः अपि उपस्थिताः आसन्।