जम्मू, जम्मू-कश्मीर-प्रशासनेन विगत-१३ वर्षेभ्यः जम्मू-कश्मीरे अवैधरूपेण अधिककालं यावत् वसन्तः विदेशीयानां नागरिकानां पहिचानाय सप्तसदस्यीयः प्यानलः निर्मितः, यस्य उद्देश्यं तेषां निर्वासनस्य सुविधा अस्ति।

अवैधप्रवासीनां जीवनीविवरणानि बायोमेट्रिकविवरणानि च एकत्रितुं नियमितरूपेण अद्यतनं डिजिटल-अभिलेखं च निर्वाहयितुम् अस्य प्यानलस्य कार्यं दत्तम् अस्ति ।

गृहविभागस्य सर्वकारस्य प्रधानसचिवः चन्द्रकरभारती आदेशे अवदत् यत्, "2011 तः केन्द्रीयप्रदेशे जम्मू-कश्मीरे अवैधरूपेण अतिवासं कुर्वतां विदेशीयानां नागरिकानां पहिचानाय समितिस्य पुनर्गठनाय एतेन स्वीकृतिः प्रदत्ता अस्ति।

गृहविभागस्य प्रशासनिकसचिवः प्यानलस्य अध्यक्षतां करिष्यति। अन्येषु सदस्येषु पञ्जाबस्य विदेशीयक्षेत्रीयपञ्जीकरणपदाधिकारी (एफआरआरओ), जम्मू-श्रीनगर-मुख्यालयस्य आपराधिक-अनुसन्धानविभागः (विशेषशाखा), तथा च सर्वे जिल्ह्याः एसएसपी-एसपी (विदेशीपञ्जीकरणम्) च, राज्यसमन्वयकः एनआईसी च सन्ति

आदेशानुसारं समितिः मासिकं प्रतिवेदनं निर्माय प्रत्येकमासस्य पञ्चमदिनपर्यन्तं केन्द्रीयगृहमन्त्रालयाय प्रस्तूयताम्।

गृहविभागेन केन्द्रक्षेत्रे अवैधरूपेण निवसतां विदेशीयनागरिकाणां अनुसन्धानं निर्वासनं च सम्बद्धानां प्रयत्नानाम् समन्वयनं निरीक्षणं च कर्तुं प्यानलस्य निर्देशः अपि दत्तः अस्ति।

तदतिरिक्तं एतेषु विषयेषु कृता प्रगतिः निरीक्षते, गृहविभागाय नियमितरूपेण प्रतिवेदनं च करिष्यति।

विभिन्नेषु न्यायालयेषु प्रचलति प्रकरणानाम् सूचनाप्रसारणस्य, तथैव प्रासंगिकहितधारकाणां कृते एतेषां प्रकरणानाम् स्थितिं निरीक्षणं अद्यतनीकरणं च अस्य दायित्वम् अस्ति

नोडल-अधिकारी अवैध-प्रवासीनां जीवनी-बायोमेट्रिक-आँकडानां संग्रहणस्य निरीक्षणं करिष्यति, प्रगति-रिपोर्ट्-संकलनं करिष्यति, नियमितरूपेण जम्मू-कश्मीरे अवैधरूपेण निवसतां जनानां अद्यतनं डिजिटल-अभिलेखं च निर्वाहयिष्यति इति आदेशे उक्तम्।

२०२१ तमे वर्षे जम्मू-कश्मीरपुलिसः अवैधप्रवासीनां विरुद्धं अभियानं कृत्वा म्यान्मारदेशस्य २७० तः अधिकाः रोहिङ्ग्याः ७४ महिलाः ७० बालकाः च सह कठुआमण्डलस्य हीरानगरस्य उपकारागारे निरोधं कृतवन्तः 5/25/2024 एम.एन.के

MNK