सः IANS इत्यस्मै अवदत् यत् एतानि आँकडानि बैंकस्य समूहस्य मुख्या आर्थिकसल्लाहकारेन सौम्या कान्तिघोषेण निर्मितेन एसबीआई-प्रतिवेदने संकलितानि सन्ति।

एसबीआई-रिपोर्ट्-अनुसारं २०१४-२३ वित्तीयवर्षेषु सृजितानां कार्याणां संख्या २००४-१४ तमस्य वर्षस्य कालखण्डे २.९ कोटि-रोजगारसृजनात् ४ गुणाधिका अधिका अस्ति

“यदि वयं कृषिं बहिष्कृत्य अपि विनिर्माणसेवासु सृजितानां कार्याणां कुलसंख्या वित्तवर्षे १४-वित्तवर्षे ८.९ कोटिः, वित्तवर्षे ०४-वित्तवर्षे ६.६ कोटिः च अस्ति” इति प्रतिवेदने उक्तम् अस्ति

एमएसएमई मन्त्रालये पञ्जीकृतानां सूक्ष्म-लघु-मध्यम-उद्यमानां (एमएसएमई) कुलरोजगारस्य सूचना २० कोटिरूप्यकाणां सीमां पारिता इति उद्योगपञ्जीकरणपोर्टलस्य आँकडानि दर्शयन्ति।

४ जुलैपर्यन्तं ४.६८ कोटिः उदयम-पञ्जीकृत-एमएसएमई-संस्थाः २०.१९ कोटि-कार्यस्थानानि ज्ञापितवन्तः, येषु जीएसटी-मुक्त-अनौपचारिक-सूक्ष्म-उद्यमानां २.३२ कोटि-कार्यस्थानानि सन्ति, यत् गतवर्षस्य जुलै-मासे १२.१ कोटि-कार्यस्थानात् ६६ प्रतिशतं अधिकम् इति ईआरडी-विश्लेषणेन ज्ञातम्