नवीदिल्ली, वित्तवर्षस्य विकास डब्ल्यूएसपी लिमिटेडस्य लेखापरीक्षायां व्यावसायिकदुराचारस्य अन्येषां च चूकानां कृते राष्ट्रियवित्तीयप्रतिवेदनप्राधिकरणेन एकस्य लेखापरीक्षासंस्थायाः उपरि ५ लक्षरूप्यकाणां दण्डः कृतः।

विकास डब्ल्यूएसपी लिमिटेड बीएसई- एनएसई-सूचीकृता कम्पनी अस्ति ।

एनएफआरए इत्यनेन भारतीयप्रतिभूतिविनिमयमण्डलात् (सेबी) सूचना प्राप्तस्य अनन्तरं एषः आदेशः प्राप्तः यत् विकास डब्ल्यूएसपी लिमिटेड् इत्यनेन स्वस्य वित्तवर्षद्वितीयवित्तीयविवरणेषु बङ्केभ्यः ऋणस्य व्याजव्ययस्य मान्यता न दत्ता, यस्य परिणामेण कम्पनीद्वारा लाभस्य अतिविवरणं जातम्।

तदनन्तरं एनएफआरए इत्यनेन वित्तवर्षस्य विकास डब्ल्यूएस लिमिटेड (वीडब्ल्यूएल) इत्यस्य वैधानिकलेखापरीक्षायां व्यावसायिकं वा अन्यं वा दुराचारं कृत्वा लेखापरीक्षासंस्थायाः (एस प्रकाश अग्रवाल सह) विरुद्धं कार्यवाही आरब्धा।

नियामकेन टिप्पणीकृतं यत् वित्तीयवर्षे २०२० तमे वर्षे बङ्कैः गैर-निष्पादनसम्पत्तौ (एनपीए) इति वर्गीकृतेषु ऋणेषु व्याजव्ययस्य आंशिकमान्यतायाः कारणेन वीडब्ल्यूएलस्य वित्तीयविवरणानि भौतिकरूपेण गलतरूपेण निर्दिष्टानि आसन्, यस्य परिणामेण लाभस्य अतिविवरणं जातम्।

"लेखापरीक्षासंस्था या मुख्यतया गुणवत्तानियन्त्रणस्य प्रणालीं स्थापयितुं निर्वाहयितुं च उत्तरदायी आसीत् यत् फर्मः तस्य कर्मचारिणश्च व्यावसायिकमानकानां नियामककानूनीआवश्यकतानां च अनुपालनं कुर्वन्ति।

एनएफआरए-संस्थायाः मंगलवासरे आदेशे उक्तं यत्, "ततः परं, फर्मेण अथवा सङ्गतिसाझेदारैः निर्गताः प्रतिवेदनाः परिस्थितौ समुचिताः सन्ति, तस्य गुणवत्तानियन्त्रणनीतिं प्रक्रियां च सम्यक् कार्यान्वितुं असफलाः अभवन्।

तदनुसारं नियामकेन लेखापरीक्षासंस्थायाः लेखापरीक्षायाः चूकस्य दण्डः दत्तः ।

"लेखापरीक्षा फर्मः गुणवत्तानियन्त्रणविषये कम्पनीकानूनमानकानां (SQC 12), लेखापरीक्षाविषये मानकानां प्रासंगिकआवश्यकतानां पूर्तये असफलः अभवत्, तथा च स्थूलरूपेण लापरवाहः अभवत् तथा च लेखापरीक्षायां व्यावसायिकसंशयवादं यथायोग्यं परिश्रमं च प्रयोक्तुं असफलः अभवत्," इति तया अजोडत् .