सः राज्यैः सह विद्यालयशिक्षासाक्षरताविभागस्य समीक्षासभायाः उद्घाटनसत्रं सम्बोधयन् आसीत् ।

विगतचतुर्वर्षेषु राष्ट्रियशिक्षानीतेः (NEP) २०२० इत्यस्य “प्रचण्डप्रगतेः” प्रशंसाम् कुर्वन् प्रधानः सम्पूर्णे भारते विद्यालयशिक्षायाः समग्रविकासाय आगामिपञ्चवर्षेभ्यः मार्गचित्रे अपि स्वविचारं साझां कृतवान्

सः अवदत् यत् “भारतस्य ज्ञानमहाशक्तिरूपेण परिवर्तनं कर्तुं गुणवत्तापूर्णशिक्षायाः समानरूपेण समावेशी च प्रवेशं सक्षमं कर्तुं नेपस्य कार्यान्वयनम् प्रमुखम् अस्ति।”

ततः परं नेप-संस्था मातृभाषायां शिक्षायाः महत्त्वं बोधयति इति मन्त्री अवदत् ।

शिक्षामन्त्री अवदत् यत्, “मूलभूतं भविष्यपक्षीयं च शिक्षाव्यवस्थां सुनिश्चितं करणं अस्माकं सामूहिकदायित्वम् अस्ति।

यतो हि विश्वं “वेगेन परिवर्तमानं प्रौद्योगिक्या चालितं च भवति”, तस्मात् “समग्रदृष्टिकोणेन सह प्रौद्योगिकीसज्जतायाः छात्राणां मध्ये समीक्षात्मकचिन्तनं सुनिश्चित्य च” विद्यालयानां निर्माणं महत्त्वपूर्णम् अस्ति

सः राज्ययोः केन्द्रयोः च आग्रहं कृतवान् यत् “शिक्षापारिस्थितिकीतन्त्रं सुदृढं कर्तुं दलरूपेण कार्यं कुर्वन्तु” तथा च “क्षमतानां सुदृढीकरणाय, सहकारिशिक्षाव्यवस्थायाः निर्माणाय, विक्षितभारतस्य प्रमुखस्तम्भरूपेण शिक्षायाः लाभं ग्रहीतुं च एकीकृतरूपेण कार्यं कुर्वन्तु” इति

पञ्चवर्षीयकार्ययोजनायाः विषये चर्चां कर्तुं अस्य सभायाः उद्देश्यम् अस्ति; १०० दिवसीयं कार्ययोजना; सर्वेषां राज्यानां/केन्द्रशासित प्रदेशानां कृते समागराशिक्षायाः अन्तर्गतं आधारभूतसंरचनानां तथा सिविलकार्यस्य, सूचनाप्रौद्योगिकी, स्मार्टकक्षायाः च प्रगतेः स्थितिविषये।

उत्कृष्टताकेन्द्राणां उन्नयनविषये अपि अधिकारिणः चर्चां करिष्यन्ति; तथा विद्यालयेषु तम्बाकूनियन्त्रणमार्गदर्शिकानां आवश्यकता।