गोरखपुर (उत्तरप्रदेश), वाराणसीनगरे पतिना होटेलकक्षे फाँसी कृता इति श्रुत्वा २८ वर्षीयायाः महिला आत्महत्याम् अकरोत् इति सोमवासरे अत्रत्याः पुलिसैः उक्तम्।

पुलिसैः मृतानां हरीशबागेशः (२८) सञ्चिताशरणः (२८) इति पहिचानं कृतम् इति ते अवदन्।

एमबीए स्नातकः बागेशः, फैशन-छायाचित्रकारः सञ्चिता च वर्षद्वयात् पूर्वं विवाहं कृतवन्तौ । संचितायाः पिता डॉ. रामशरणः पुलिसं न्यवेदयत् यत् पटनानगरे निवसन्तः बागेशस्य मातापितरौ विवाहं न स्वीकृतवन्तौ।

प्रारम्भे मुम्बईनगरे निवसन् दम्पती फेब्रुवरीमासे गोरखपुरं गत्वा डॉ.शरणेन सह निवासं कृतवान् । बागेशः स्थानान्तरणात् पूर्वं स्वकार्यं त्यक्तवान् इति शरणः अवदत्।

शुक्रवासरे बागेशः सञ्चिता इत्यस्मै अवदत् यत् सः पटनानगरं गच्छति ततः परदिने सञ्चिता तं रेलस्थानके अवतारितवती। अन्तिमवारं शनिवासरे सायं दम्पती भाषितवान् इति डॉ. शरणः अवदत्।

रविवासरे प्रातःकाले पुलिसैः परिवाराय सूचितं यत् वाराणसीनगरस्य सारनाथनगरे बागेशः होटेलकक्षे लम्बमानः दृश्यते इति डॉ. शरणः अवदत्। इति श्रुत्वा सञ्चिता तं आहूतवान्।

यदा सः वाराणसीं गन्तुं सज्जः आसीत् तदा सञ्चिता स्वपितरं अवदत् यत् सा बागेशं विना जीवितुं न शक्नोति इति, भवनस्य द्वितीयतलात् कूर्दितवती इति डॉ. शरणः पुलिसं न्यवेदयत्।

पुलिस अधीक्षकः (नगरस्य) के.के.विष्णोई सोमवासरे अवदत् यत् शवस्य पोस्टमार्टमपरीक्षायै प्रेषिताः, प्रतिवेदनस्य आधारेण च अग्रे कार्यवाही भविष्यति।

हरीशस्य सारनाथस्य भ्रमणस्य तदनन्तरं आत्महत्यायाः च कारणानि पुलिसैः अन्वेषणं क्रियते इति विष्णोई अवदत्।