नवीनतमसमर्थनस्य प्रवाहे महिलानां समूहेन निर्वाचनक्षेत्रस्य प्रियप्रत्याशी नरेन्द्रमोदी इत्यस्य समर्थनं 'गंगा आरती' इति प्रदर्शनं कृतम्।

सामाजिकमाध्यमेषु व्यापकप्रसारणं कुर्वतः अस्मिन् विडियोमध्ये नमामीगङ्गेकार्यक्रमस्य महिलासदस्यानां समूहः गैघाटे गङ्गाकलाप्रदर्शनं कुर्वन् पीएममोदीविजयार्थं प्रार्थनां कुर्वन् दृश्यते।

उल्लेखनीयं यत् पीएम मोदी बहुधा 'माँ गङ्गा' इत्यनेन सह स्वस्य सम्बन्धस्य विषये उक्तवान् अस्ति तथा च तस्याः आशीर्वादः गम्भीरसमये कथं साहाय्यं कृतवान् इति साझां कृतवान्।

घाटे उपस्थिताः अन्ये जनाः पीएम मोदी इत्यस्य छायाचित्रं धारयन्ति स्म, तेषु ओ 'मै हूँ मोदी का परिवार (अहं मोदीपरिवारः)' तथा च 'तीसरी पारी, तीसरी आरतिक महाशक्ति (तृतीयपदं, तृतीया आर्थिकमहाशक्तिः)' इति पोस्टराणि च अभिलेखितानि आसन् .

पूर्वेषु अवसरेषु काशी-जनाः दशेश्वरमेध-घायां पीएम-मोदी-समर्थनार्थं, मतदातानां जागरूकतां च जनयितुं अभियानं चालयन्ति स्म । प्रतिभागिनः सर्वेषां मतदानार्थं प्रेरयितुं 'हर दी मेई मोदी' इति टीशर्टं धारयन्ति स्म।

लोकसभानिर्वाचनस्य पञ्चचरणयोः उत्तरप्रदेशस्य ५३ सीटानां मतदानं सम्पन्नम् अस्ति।

पीएम मोदी तृतीयवारं वाराणसीतः प्रतियोगं करिष्यति।

निर्वाचनपरिणामस्य घोषणा जूनमासस्य चतुर्थे दिने भविष्यति।