नवीदिल्ली [भारत], वायुसेनाप्रमुखः वायुप्रमुखः मार्शल वी.आर.चौधारी मंगलवासरे विकसितसुरक्षाचुनौत्यस्य मध्यं भारतस्य सशस्त्रसेनानां आधुनिकीकरणे निवेशस्य महत्त्वपूर्णा आवश्यकतायां बलं दत्तवान्।

सः भारतीयवायुसेना, वायुयुद्धमहाविद्यालयः, वायुशक्ति अध्ययनकेन्द्रः च संयुक्तरूपेण आयोजिते कैप्स्टोन् संगोष्ठ्यां सम्बोधयन् आसीत् ।

एयर चीफ मार्शल चौधरी इत्यनेन भारतस्य सामरिकसंस्कृतेः, वर्तमानसुरक्षाचुनौत्यस्य सामना कर्तुं तस्य प्रासंगिकतायाः च बोधः कृतः ।

सुब्रोटोपार्क् इत्यस्मिन् वायुसेना-सभाशालायां प्रेक्षकान् सम्बोधयन् वायु-प्रमुख-मार्शल-चौधरी इत्यनेन प्रकाशितं यत्, "अस्माकं सामरिक-संस्कृतिः ऐतिहासिक-अनुभवैः, नित्यं विकसित-भू-राजनैतिक-वातावरणेन च आकारिता अस्ति । अत्र सामरिक-स्वायत्तता, सावधानी, प्रादेशिक-अखण्डतायां च दृढं ध्यानं च बलं दत्तम् अस्ति " " .

सः भारतस्य समक्षं सीमाविवादात् आतङ्कवादात् आरभ्य साइबरधमकी, क्षेत्रीय अस्थिरता च यावत् बहुपक्षीयचुनौत्यं च भ्रमितवान् "अखण्डता। समकालीनसुरक्षापरिदृश्यं सीमाविवादात् आतङ्कवादात् आरभ्य साइबरधमकीपर्यन्तं क्षेत्रीयअस्थिरतापर्यन्तं बहुपक्षीयचुनौत्यं प्रस्तुतं करोति" इति सः अवदत्।

सः भारतस्य सशस्त्रसेनानां आधुनिकीकरणं, सामरिकसाझेदारी पोषयितुं, स्वदेशीयरक्षाउत्पादनं वर्धयितुं, सुरक्षाविषये व्यापकदृष्टिकोणं स्वीकुर्वितुं च अत्यावश्यकतायां बलं दत्तवान्

"एतेषु अशांतसमयेषु भ्रमणं कर्तुं अस्माकं राष्ट्रहितं च सुरक्षितं कर्तुं भारतेन स्वसशस्त्रसेनानां आधुनिकीकरणे निवेशः करणीयः, सामरिकसाझेदारी सुदृढाः करणीयाः, स्वदेशीयरक्षाउत्पादनं प्रवर्धयितुं, आन्तरिकबाह्यसुरक्षायोः एकीकृतदृष्टिकोणं च स्वीकुर्वन्तु" इति सः अजोडत्

भारतस्य सामरिकविरासतां विषये विविधदृष्टिकोणान् प्रकाशयन् सः टिप्पणीं कृतवान् यत्, "अन्यतः यूरो-चिन्तकाः भारते राज्यशिल्पस्य अभ्यासः इतिहासे एव दृष्टः इति प्रतिपादयिष्यन्ति, रामायण-महाभारत-सदृशाः महाकाव्याः च भारतस्य भव्य-रणनीतिक-चिन्तनं प्रदर्शयन्ति" इति

प्रभावी रणनीतिकनियोजनस्य महत्त्वं स्वीकृत्य वायुप्रमुखमार्शलचौधारी अवदत् यत्, "एतत् अपि एकः प्रत्ययः तर्कः यत् आधुनिककालात् परं बहवः महान् सल्लाहाः जीविताः, समृद्धाः च अभवन्, यत् प्रभावी भव्यरणनीतिं विना सम्भवं नास्ति।

भारतस्य स्थायि-रणनीतिक-प्रथानां विषये चिन्तयन् सः अपि अवदत् यत्, "भारतस्य सामरिक-संस्कृतिः अस्ति वा न वा, मतस्य दृष्ट्या अस्माकं वास्तविक-राजनीतिः, राज्य-शिल्पः, कूटनीतिः च अस्माकं ऐतिहासिक-घरेलु-समकालीन-भू-राजनीतेः सर्वदा अभिन्नं भागं वर्तते |.

विदेशमन्त्री एस जयशंकरस्य हाले योगदानस्य सन्दर्भं दत्त्वा वायुमुख्यमार्शल चौधरी इत्यनेन प्रकाशितं यत्, "माननीयः विदेशमन्त्री जयशंकरः स्वस्य हाले एव पुस्तके 'भारतस्य महत्त्वं किमर्थम्' इति विषये स्वस्य दृष्टिकोणं प्रस्तुत्य समकालीनस्य, जटिलस्य अन्तर्राष्ट्रीयस्थितीनां विषये एकं नवीनं दृष्टिकोणं प्रददाति महाकाव्यनाटकस्य चक्षुः।"

प्रमुखव्यक्तिभिः सहभागितायां संगोष्ठ्यां भारतस्य समृद्धसांस्कृतिकरणनीतिकविरासतां सन्दर्भे अन्तर्राष्ट्रीयसम्बन्धानां नवीनदृष्टिकोणानां अन्वेषणं कृतम्।