नवीदिल्ली, वाईएसआरसीपी सदस्य येर्राम वेङ्कटा सुब्बा रेड्डी मंगलवासरे सत्ताधारी टीडीपी आन्ध्रप्रदेशस्य विशेषवर्गस्य स्थितिं प्राप्तुं धक्कायितुं न अपितु वाईएसआरसीपी नेतृत्वस्य कार्यकर्तृणां च विरुद्धं "प्रायोजित-संगठितहिंसा" इति आरोपितवान्।

राज्यसभायां राष्ट्रपतिस्य सम्बोधनस्य धन्यवादप्रस्तावस्य विषये वादविवादस्य समये वदन् रेड्डी इत्यनेन विशेषवर्गस्य स्थितिः केवलं माङ्गल्यं न अपितु "आन्ध्रप्रदेशस्य जनानां अधिकारः" इति बोधितं यत् "अन्यायपूर्णद्विविभाजनस्य कारणेन अत्यन्तं दुःखं प्राप्नोत्" इति । .

"विशेषवर्गस्य स्थितिं आग्रहयितुं न अपि तु सत्ताधारी टीडीपी सत्तां प्राप्त्वा नेतृत्वे, वाईएसआरसीपी-कार्यकर्तृषु संगठितहिंसायाः क्रूरमार्गं प्रायोजितवान्, सक्षमं च कृतवान्" इति सः आरोपं कृतवान्

रेड्डी एनडीए-सङ्घस्य मित्रराष्ट्रं टीडीपी-सङ्घं राज्यस्य विशेषपदवीं प्राप्तुं ध्यानं दातुं आग्रहं कृतवान् ।

वाईएसआरसीपी सांसदः केन्द्रे अपि आग्रहं कृतवान् यत् आवश्यकं धनं मुक्तं कृत्वा पोलावरामसिञ्चनपरियोजनायाः समाप्तिः शीघ्रं भवतु। तदतिरिक्तं विजाग् स्टील-संयंत्रस्य निजीकरणं, संयंत्रपुनरुत्थानाय धनस्य आवंटनं च अनुरोधं कृतवान् ।

चिकित्साशिक्षायाः चिन्तानां सम्बोधनं कुर्वन् रेड्डी वर्तमानस्य ५५,६४८ तः १ लक्षं यावत् NEET-UG-सीटानां वर्धनस्य वकालतम् अकरोत्, आकांक्षिणां वर्धमानसङ्ख्यां "सरकारीचिकित्सामहाविद्यालयेषु आसनानां महत्त्वपूर्णा अभावं" च प्रकाशितवान्