नेल्लोर (आन्ध्रप्रदेश) [भारत], पूर्वमन्त्री ककनीगोवर्धनरेड्डी इत्यनेन दावितं यत् सत्ताधारी तेलुगुदेशमपक्षः वाईएसआरसीपी-नेतृणां लक्ष्यं कृत्वा तेषां सम्पत्तिं क्षतिं कुर्वन् अस्ति तथा च पुलिस शिकायतया अपि किमपि कार्यवाही न करोति इति।

रेड्डी इत्यनेन आरोपः कृतः यत् टीडीपी स्वनेतृणां लक्ष्यं कृत्वा तेषां सम्पत्तिक्षतिं कृत्वा वाईएसआरसीपी-सङ्घटनं दुर्बलं कर्तुं प्रयतते। सः दावान् अकरोत् यत् टीडीपी निजीव्यक्तिनां उपयोगं कृत्वा वाईएसआरसीपी-नेतृणां उपरि आक्रमणं कृत्वा तेषां सम्पत्तिं क्षतिं करोति, केषुचित् प्रकरणेषु सूचनां अपि न दत्तवान्।

पूर्वमन्त्री अपि आरोपितवान् यत् टीडीपी वाईएसआरसीपी इत्यस्य उन्मूलनार्थं प्रयतते, जनाः सर्वं पश्यन्ति इति। सः टीडीपी-पक्षस्य कार्याणि प्रतिकूलप्रभावं जनयिष्यन्ति, भविष्ये दलस्य परिणामस्य सामना भविष्यति इति चेतवति स्म ।

रेड्डी इत्यस्य टिप्पणीः राज्यस्य विभिन्नेषु भागेषु वाईएसआरसीपी-नेतृणां उपरि अद्यतन-आक्रमणानां, तेषां सम्पत्ति-क्षतिस्य च पश्चात् आगता। वाईएसआरसीपी टीडीपी इत्यस्य उपरि आरोपं कुर्वन् आसीत् यत् सः स्वनेतृणां कार्यकर्तृणां च विरुद्धं आतङ्कस्य शासनं प्रसारयति।

अद्यतनघटनायां नेल्लोरमण्डलस्य गुदुरमण्डलस्य कुदुरग्रामे वाईएसआरसीपीनेतृणां रङ्गरेड्डी इत्यस्य चावलचक्रे अग्निप्रकोपः कृतः, येन ५० लक्षरूप्यकाणां हानिः अभवत्। पुलिसं प्रति शिकायतां कृत्वा अपि अपराधिनां विरुद्धं कोऽपि कार्यवाही न कृता इति रेड्डी आरोपितवान्।

पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यनेन अमरावतीराजधानीक्षेत्रे तादेपल्लीनगरे २०२/ए१ इति सर्वेक्षणसङ्ख्यायां द्वौ एकरौ सिञ्चनभूमिः स्वपक्षकार्यालयाय कथितरूपेण आवंटिता इति तेलुगुदेशमपार्टी (टीडीपी) अवदत्।

सत्ताधारी दलेन दावितं यत् जगनः एतयोः एकरयोः दलकार्यालयं निर्माय समीपस्थं १५ एकरं कब्जां कर्तुं योजनां सज्जीकृतवान्। इदानीं स्पष्टं जातं यत् सिञ्चनविभागेन एतयोः एकरद्वयं वाईएसआर काङ्ग्रेसपक्षाय समर्पयितुं मंजूरी न दत्ता इति टीडीपी अवदत्।

राजधानीक्षेत्रविकासप्राधिकरणेन (सीआरडीए), अथवा मङ्गलागिरी, तादेपल्लीनगरपालिका (एमटीएमसी) अथवा राजस्वस्य अधिकारिणः अपि सिञ्चनविभागस्य भूमिं तत्कालीनस्य सत्ताधारीपक्षाय न समर्पितवन्तः इति सत्ताधारीदलेन उक्तम्।

टीडीपी इत्यनेन अपि उक्तं यत् यत् अधिकं आश्चर्यं तत् अस्ति यत् वाईएसआरसीपी इत्यनेन दलकार्यालयस्य निर्माणस्य योजनायाः निष्कासनार्थम् अपि आवेदनं न कृत्वा निर्माणं आरब्धम्।एतेषां सर्वेषां विषयाणां विषये ज्ञात्वा टीडीपी इत्यस्य गुन्तुर् मण्डलस्य एककस्य महासचिवः अस्य द्विएकर्भूमिस्य अवैधकब्जायाः विषये सीआरडीए-आयुक्तैः, एमटीएमसी-अधिकारिभिः सह शिकायतां कृतवान्, अवैध-कब्जानां विरुद्धं आवश्यकं कार्यवाही करणीयम् इति च इच्छति इति टीडीपी-संस्थायाः कथनम् अस्ति।

तदनन्तरं एमटीएमसी-अधिकारिणां निरीक्षणे वाईएसआरसीपी-नेतृणां एतेषां अवैधनिर्माणानां ध्वंसनं आरब्धम् इति उक्तं यत्, सिञ्चनविभागेन वाईएसआरसीपी-नेतृभ्यः पत्रं प्रेषितम्।