जयपुर, बुधवासरे सायं नगरे प्रचण्डवृष्ट्या राज्यराजधानीया: अनेकक्षेत्रेषु सामान्यजीवनं गियरात् बहिः क्षिप्तम्।

राजधानीयां कतिपयेषु क्षेत्रेषु वर्षाणां कारणेन मार्गाः प्लाविताः अभवन् ततः परं वाहनानां दीर्घपङ्क्तिभिः सह यातायातस्य जामस्य साक्षी अभवत् । नगरस्य अनेकेभ्यः भागेभ्यः जलप्रवाहस्य शिकायतां प्राप्यन्ते स्म ।

सायंकाले वर्षा आरब्धा या एकघण्टााधिकं यावत् अचलत् ।

नगरस्य जेएलएन रोड्, टोङ्क् रोड्, सिकर रोड् इत्यादिषु क्षेत्रेषु दृश्यमानस्य जामस्य मार्गं मुक्तं कर्तुं जनाः घण्टाभिः प्रतीक्षन्ते स्म

नगरस्य केषुचित् अण्डरपासेषु वर्षाजलस्य सञ्चयः अभवत्, यत्र मालवियानगरस्य अण्डरपासः, अर्जुननगरस्य अण्डरपासः च सन्ति, येन वाहनानां गतिः प्रभाविता अभवत्

इदानीं मौसमविभागस्य प्रवक्त्रेण उक्तं यत् आगामिदिनेषु पूर्वराजस्थानस्य केषुचित् भागेषु वर्षा वर्धयितुं सम्भावना वर्तते।

जयपुर-मौसम-केन्द्रस्य अनुसारं जयपुर-भारतपुर-कोटा-उदयपुर-मण्डलयोः केषुचित् भागेषु आगामिषु दिनद्वये-त्रयेषु मध्यमतः प्रचण्डवृष्टेः सम्भावना वर्तते।

अस्मिन् काले जयपुर-भारतपुर-कोटा-मण्डलेषु एकस्मिन् वा द्वयोः वा स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते ।

मौसमकेन्द्रस्य अनुसारं बुधवासरस्य प्रातःकालाद् सायं ५:३० वादनपर्यन्तं अलवरनगरे ३२ मि.मी., करौलीनगरे १२ मि.मी., सांगरियानगरे ०.५ मि.मी.

परन्तु राजस्थानस्य केषुचित् नगरेषु अद्यापि उच्चतापमानं भवति ।

बुधवासरे श्रीगंगानगरे अधिकतमं तापमानं ४४.६ डिग्री सेल्सियसः अभवत्, यत् राज्यस्य सर्वाधिकं उष्णं स्थानम् आसीत् ।

तथैव बीकानेरनगरे अधिकतमं तापमानं ४२.६ डिग्री सेल्सियस, संगरियायां ४२.३ डिग्री, फतेहपुरे ४२ डिग्री, जैसलमेरनगरे ४१ डिग्री, फालोदीनगरे ४०.४ डिग्री, चुरुनगरे ४०.१ डिग्री, बार्मेर्नगरे ४० डिग्री, पिलानीनगरे ३९.३ डिग्री, ३९ डिग्री इति अभिलेखः अभवत् डिग्री, जोधपुरनगरे ३८.९ डिग्री, राज्यस्य अन्येषु प्रमुखस्थानेषु ३७.८ डिग्री सेल्सियसतः ३१.१ डिग्री सेल्सियसपर्यन्तं च भवति ।

मौसमविभागस्य अनुसारं राज्यस्य अधिकांशभागेषु मंगलवासरे रात्रौ तापमानं ३२ तः २२.४ डिग्री सेल्सियसपर्यन्तं भवति।

गंगानगरे रात्रौ तापमानं ३२ डिग्री आसीत्, यत् सामान्यतः ४.१ डिग्री उपरि आसीत् ।

प्रवक्ता अवदत् यत् आगामिषु ४८ घण्टेषु पश्चिमराजस्थानस्य बीकानेरविभागस्य केषुचित् भागेषु लघुतः मध्यमवृष्ट्या, प्रचण्डवायुना च प्रबलसंभावना वर्तते। आगामिषु त्रयः चतुःदिनानि यावत् जोधपुरविभागस्य अधिकांशभागेषु मुख्यतया शुष्कं भवितुं शक्यते।