नवीदिल्ली, वर्चुअल् गैलेक्सी इन्फोटेक् इत्यनेन मंगलवासरे उक्तं यत् आईपीओ-पूर्वस्य वित्तपोषण-दौरे मार्की-निवेशकानां कृते २१.४४ कोटिरूप्यकाणि संग्रहितवन्तः।

कम्पनी अधुना स्वस्य एसएमई आईपीओ प्रारम्भं कर्तुं स्टॉक एक्स्चेन्ज इत्यत्र स्वस्य ड्राफ्ट रेड हेरिंग् प्रोस्पेक्टस् (DRHP) दाखिलं कर्तुं सज्जा अस्ति इति कम्पनी विज्ञप्तौ उक्तवती।

इलेक्ट्रा पार्टनर्स् एशिया फण्ड् इत्यस्य पूर्वनिदेशकः देवनान्थन् गोविन्दराजनः, येस् बैंकस्य पूर्वसीओओ एण्ड् सीएफओ असित ओबेरॉय इत्यादीनि निवेशकानां मध्ये सन्ति ये फंडिंग-दौरे भागं गृहीतवन्तः।

अन्येषु निवेशकेषु भारतस्य बिल एण्ड् मेलिण्डा गेट्स् फाउण्डेशनस्य पूर्व एमडी एम श्रीनिवास रावः, ईएफसी(I) इत्यस्य सहसंस्थापकौ उमेशसहायः अभिषेकनरबरिया च; अल्टिको कैपिटल (रियल एस्टेट फंड) के पूर्व कार्यकारी निदेशक दर्शन गंगोली; डिगिकोर स्टूडियोजस्य संस्थापकः मुख्यकार्यकारी च अभिषेक मोरे; तथा अमित ममगैन्, एएमएसईसी इत्यस्मिन् इक्विटी विक्रयस्य वरिष्ठः वी.पी.

कम्पनी सार्वजनिकप्रस्तावस्य कृते श्रेनीशेयर्स् इत्यस्य व्यापारिकबैङ्कररूपेण नियुक्ता अस्ति।

वर्चुअल् गैलेक्सी इन्फोटेक् इति Hybrid SaaS (Software as a service) तथा उद्यमसॉफ्टवेयरकम्पनी अस्ति यस्य उत्पादाः बैंकिंग् तथा वित्तीयक्षेत्रस्य कृते विकसिताः सन्ति ।

एतत् 'ई-बैङ्कर' इति नामकं स्वस्य मूलबैङ्किंगसमाधानं १५० तः अधिकेषु ग्राहकेषु विकसितवान् कार्यान्वितवान् च, यत्र बङ्काः, समाजाः, सूक्ष्मवित्तकम्पनयः, एनबीएफसी च सन्ति, तथैव सरकारीसंस्थानां, अर्धसरकारीसङ्गठनानां, लघु-मध्यम-उद्यमानां च ईआरपी-ई-शासनसमाधानं च , तथा मध्यमाकारनिगमाः।

'ई-बैङ्कर' अनुप्रयोगः उन्नतसमाधानं प्रदातुं एआइ सहितं अत्याधुनिक-मोबाईल-प्रौद्योगिकीनां लाभं लभते । "ई-बैंकर" पूर्णतया जाल-आधारितं, वास्तविक-समये, केन्द्रीकृतं नियामक-अनुपालन-मञ्चम् अस्ति ।

कम्पनी विश्वबैङ्कवित्तपोषिताः चत्वारि परियोजनानि अपि सम्पन्नवती अस्ति ।