नवीदिल्ली, दिल्लीसर्वकारस्य प्रमुखयोजना मुखमन्त्री तीर्थयात्रायोजना शीघ्रमेव पुनः आरभ्यते यत्र वरिष्ठनागरिकाः पुरी-तिरुपतियोः तीर्थयात्रायां गच्छन्ति इति गुरुवासरे अधिकारिणः अवदन्।

जूनमासे समाप्तस्य लोकसभानिर्वाचनात् पूर्वं स्थापितायाः आदर्शाचारसंहितायां योजना स्थगितवती।

दिल्लीसर्वकारस्य तीर्थयात्राविकाससमित्या परिचालितया योजनायाः अन्तर्गतं ६० वर्षाणि अपि च ततः अधिकवयसः नागरिकाः एकेन परिचारकेन सह देशे सर्वत्र तीर्थयात्रायै निःशुल्कं प्रेष्यन्ते।

तीर्थयात्राविकाससमित्याः अध्यक्षः कमलबंसलः अवदत् यत्, "आदर्श-आचार-संहितायां योजनायां बाधा अभवत्। जुलाई-मासस्य गतसप्ताहात् अथवा अगस्त-मासस्य प्रथमसप्ताहात् पुनः आरभ्यते इति संभावना वर्तते, पुरी-तिरुपति-नगरयोः कृते रेलयानानां योजना अस्ति।"

सः अवदत् यत् २२ जुलैतः आरभ्य शुभश्रावणमासे पुरीनगरस्य जगन्नाथमन्दिरस्य दर्शनार्थं वरिष्ठनागरिकाणां महती आग्रहः अस्ति।

रेलमार्गेण सह समन्वयेन तीर्थयात्रिकाणां विभिन्नस्थानेषु प्रेषणस्य सज्जता आरब्धा इति बंसलः अपि अवदत्।

दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः द्वारकाधीशस्य कृते फरवरीमासे निर्वाचनात् पूर्वं योजनायाः अन्तर्गतं ८९ तमे रेलयाने ध्वजं कृतवान्। एतावता योजनायाः अन्तर्गतं देशे ८४,००० तः अधिकाः तीर्थयात्रिकाः विभिन्नधार्मिकस्थानानि गतवन्तः ।

रामेश्वरम्, शिरडी, हरिद्वार, ऋषिकेश, मथुरा, वृन्दावन, अयोध्या इत्यादीनां एकदर्जनाधिकाः तीर्थस्थानानि अस्याः योजनायाः अन्तर्गतं आच्छादितानि सन्ति ।

केजरीवाल-नेतृत्वेन आपा-सर्वकारेण २०१९ तमे वर्षे पञ्च तीर्थस्थानानि च आरब्धा, अनन्तरं अधिकानि च योजिताः इति अधिकारिणः अवदन्।