पुणे, सर्वः स्वस्य पारम्परिकबारामती लोकसभाक्षेत्रात् विजयं प्राप्तुं सज्जः, राकांपा-नेत्री सुप्रिया सुले मंगलवासरे अवदत् यत् तस्याः दलेन विपक्षस्य च महाविकासाघाडी च निर्वाचने महाराष्ट्रस्य गौरवं स्थापयितुं प्रयतन्ते।

सुले अष्टमे गणनायाम् स्वस्य समीपस्थप्रतिद्वन्द्वी, एनसीपी-पक्षस्य भगिनीं च सुनेत्रापवारं ५०,००० तः अधिकैः मतैः अग्रणी आसीत् ।

"एतेषु निर्वाचनेषु वयं महाराष्ट्रस्य गौरवं, गौरवं, संस्कृतिं च समर्थयितुं प्रयत्नम् अकरोम। अहं बारामती मतदातानां कृते कृतज्ञः अस्मि" इति सुले गणना प्रचलति स्म अपि अवदत्।

"भूतकालाः अतीताः स्युः" इति सा अवदत्, अभियानकाले ये केचन विषयाः घटिताः ते महाराष्ट्रराजनीतेः परम्परायाः अनुकूलाः न सन्ति, भविष्ये एतत् पुनः न कर्तव्यम् इति च अवदत्।