राज्यात् बहिः यात्रां भवति चेदपि वयं कार्यवाही करिष्यामः इति एच.एम.परमेश्वरः अवदत्।

हुब्बल्लीनगरे मीडियां सम्बोधयन् एच.एम.परमेश्वरः व्याख्यातवान् यत् राज्यसर्वकारेण मादकद्रव्यस्य खतराणां निवारणाय 'कर्नाटकविरुद्धं मादकद्रव्याणां विरुद्धम्' इति नारेण विशेषं अभियानं प्रारब्धम्।

“अस्माभिः एतत् अभियानं आरब्धम्, सहस्रकोटिमूल्यानि औषधानि नष्टानि, सहस्राणि जनानां विरुद्धं प्रकरणाः अपि कृताः । मादकद्रव्यव्यापारिणां कृते मादकद्रव्यव्यापारिणां पादे अपि अधिकारिणः गोलिकापातं कृतवन्तः” इति सः अवदत्।

उत्तरकर्नाटकदेशे अपि मादकद्रव्यविक्रयणस्य निरीक्षणं क्रियते इति सः उल्लेखितवान् ।

“जिल्लामुख्यालयस्य विषये प्रतिदिनं अपडेट् प्राप्नोमि। पूर्वापेक्षया औषधस्य आतङ्कः न्यूनीकृतः, कठोरकार्याणि च क्रियन्ते” इति सः अपि अवदत् ।

केवलं विक्रेतानां स्थाने शतशः मादकद्रव्यप्रयोक्तारः किमर्थं निग्रहे गृहीताः इति व्याख्याय एच्.एम. प्रायः २०० जनाः निग्रहे गृहीताः, तेषु ८० प्रतिशतं जनाः औषधपरीक्षायां सकारात्मकाः अभवन्” इति ।

एच.एम.परमेश्वरः कर्णाटकदेशे मादकद्रव्यस्य समस्या न्यूनीकृता इति वृत्तान्तं दत्त्वा वरिष्ठाधिकारिभ्यः जागरूकतां जनयितुं विद्यालयेषु महाविद्यालयेषु च गन्तुं निर्देशः दत्तः इति अपि अवदत्।

तदतिरिक्तं गतवर्षे मादकद्रव्यव्यापारसम्बद्धे १५० विदेशिनः निर्वासिताः अभवन् ।

अद्यैव बेङ्गलूरुनगरे नाइजीरियादेशस्य एकः नागरिकः गृहीतः, चतुर्कोटिरूप्यकाणां चत्वारि किलोग्रामं एमडीएमए जप्तम्। “सः विक्रेता आसीत्” इति एच्.एम.

एच् एम परमेश्वरः अपि उल्लेखितवान् यत् देशे विश्वे च साइबरअपराधस्य वृद्धिः जातः इति कारणतः साइबरपुलिसस्थानानां संख्या द्वयोः तः ४३ यावत् वर्धिता अस्ति।

“जनाः तत्र स्वशिकायतां पञ्जीकरणं कर्तुं शक्नुवन्ति। प्रकरणानाम् समाधानं भवति, साइबरअपराधेषु सम्बद्धाः च गृह्यन्ते इति आश्वासनं जनयति। शतशः कोटिरूप्यकाणि पुनः प्राप्तानि, खातानि स्थगितानि, धनस्य क्षेपणं च निवारितम् अस्ति । ये साम्प्रदायिकसामग्रीः प्रकाशयन्ति, उपद्रवं च जनयन्ति तेषां अपि वयं गृहीताः स्मः” इति एच्.एम.परमेश्वरः अवदत्।

“बेङ्गलूरुनगरस्य ३५ विद्यालयेषु बम्बविस्फोटस्य धमकी आसीत्, यस्य उत्पत्तिः विदेशात् अभवत्, तस्य अन्वेषणं कर्तुं न शक्यते स्म । पश्चात् धमकी-ईमेलः नूतनदिल्ली-नगरस्य ५० तः अधिकेभ्यः विद्यालयेभ्यः प्रेषितः, कुआलालम्पुर-मलेशिया-जर्मनी-देशयोः विद्यालयेषु अपि प्राप्तः ।

“कथं वयं तादृशानां धमकीनां अनुसन्धानं कुर्मः ? वयं नित्यं सतर्कतां स्थापयिष्यामः” इति सः समाप्तवान् ।