बेङ्गलूरु (कर्नाटक) [भारत], उपमुख्यमन्त्री डी.के.शिवकुमारः अवदत् यत् वनविभागेन ५०० एकर् भूमिः समर्पयितुं सहमतिः कृता, यत् येट्टिनाहोल् पेयजलपरियोजनायाः प्रगतेः कृते महत्त्वपूर्णम् अस्ति।

शिवकुमारः गुरुवासरे अवदत् यत्, "वनविभागेन परियोजनायाः कृते ५०० एकर् वनभूमिः समर्पिता। प्रतिफलरूपेण राजस्वविभागेन राजस्वभूमिः समानक्षेत्रं वनविभागाय समर्पयितुं सहमतिः कृता। प्रक्रिया शीघ्रमेव सम्पन्नं भविष्यति" इति शिवकुमारः गुरुवासरे अवदत् विकास सौधायां राजस्वमन्त्री कृष्णबायरगौडा, वनमन्त्री ईश्वरखण्डे च सह मिलित्वा।

अधिकारिणः अपि च दिल्लीनगरे कर्णाटकसर्वकारस्य विशेषप्रतिनिधिः टी.बी.जयचन्द्रः अपि उपस्थिताः समागमे येत्तिनाहोल-उच्चभद्रा-परियोजनानां प्रगतेः विषये चर्चां कृतवन्तः।

"अधिकारिणः परियोजनानां समक्षं स्थापितानां चुनौतीनां पहिचानं कृतवन्तः तथा च वयं सभायां समाधानविषये चर्चां कृतवन्तः। वनभूमिसम्बद्धेषु २६० कि.मी.पर्यन्तं २० भिन्नस्थानेषु अटङ्काः अभवन्। वयं वनविभागं राजस्वविभागं च सम्मिलितं संयुक्तं सर्वेक्षणं कृतवन्तः, तथा च... मुद्दा अधुना निराकृतः अस्ति।

केषुचित् स्थानेषु कृषकाणां कृते ५१ कोटिरूप्यकाणां क्षतिपूर्तिः आवश्यकी अस्ति, यस्मात् १० कोटिरूप्यकाणि पूर्वमेव मुक्ताः सन्ति। शिवकुमारः अवदत् यत् क्षतिपूर्तिविषये वनविभागस्य राजस्वविभागस्य च मध्ये अन्तरं वर्तते, अस्य विषयस्य मन्त्रिमण्डलस्य सत्रे चर्चा भविष्यति।

"डोड्डाबल्लापुरा तालुक् मध्ये संतुलनजलाशयः लम्बितः अस्ति, कार्यस्य आरम्भस्य सज्जता च प्रचलति। प्रथमचरणस्य जलं आगामिमासपर्यन्तं ४८ कि.मी समुद्रे प्रवहन्" इति सः अपि अवदत् ।

यदा न्यायालयेन पूर्वमुख्यमन्त्री बी एस येदियुरप्पा विरुद्धं पोक्सो-प्रकरणे गैर-जमानत-वारण्ट्-निर्गमनस्य विषये पृष्टः तदा सः अवदत् यत् सः अस्य विकासस्य विषये अवगतः नास्ति।

इतरथा कन्नड-सुपरस्टार-दर्शन-थूगुदीप-सम्बद्धे प्रकरणे सत्यं दमनार्थं प्रयत्नाः क्रियन्ते वा इति प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत्, "तस्य प्रकरणस्य विषये मम बहु सूचना नास्ति। परन्तु पुलिसस्य कृते सामान्या प्रथा अस्ति।" सुरक्षाकारणात् उच्चस्तरीयप्रकरणेषु जनस्य चकाचौंधात् बहिः कार्यं कुर्वन्ति।"

चित्रदुर्गानगरस्य रेणुकास्वामी इत्यस्य ३३ वर्षीयस्य रेणुकास्वामी इत्यस्य हत्यायाः राजनैतिकप्रभावाः वीरशैव-लिंगायतसमुदायस्य न्यायस्य माङ्गल्याः सह सन्ति।

उपर्युक्तप्रकरणं प्रभावितं कर्तुं कश्चन मन्त्री प्रयतितवान् वा इति पृष्टः शिवकुमारः अवदत् यत् "एतस्य विषये मया सह कोऽपि न उक्तवान्। अस्मिन् विषये मम किमपि सूचना नास्ति" इति।

यदि सर्वकारः प्रकरणं व्याप्तुम् प्रयतते तर्हि सः हस्तक्षेपं करिष्यति इति कुमारस्वामी इत्यस्य वक्तव्ये शिवकुमारः अवदत् यत् "सः इदानीं अपि हस्तक्षेपं कर्तुं शक्नोति, कोऽपि कर्तुं शक्नोति" इति।