प्रकटीकरणस्य अनन्तरं आरटीओ इत्यनेन विषये विवेकपूर्णं जाँचः आरब्धः अस्ति तथा च प्रत्यक्षतया वा परोक्षतया वा वाहनचालनपरीक्षायाः, वाहनचालनअनुज्ञापत्रस्य (डीएल) दस्तावेजीकरणस्य च विषये सम्बद्धाः अनेके प्रमुखाः लक्षिताः भवितुम् अर्हन्ति इति आधिकारिकस्रोताभिः शुक्रवासरे सूचितम्।

आवेदकस्य/अभ्यर्थीनां अनिवार्यं वाहनचालनपरीक्षां कृत्वा डीएल-आवेदनानां प्रसंस्करणसम्बद्धं सरथी-संस्थायाः ऑनलाइन-आँकडानां माध्यमेन १.०४ लक्ष-अनुज्ञापत्राणां परीक्षण-परीक्षायाः समये एषः घोटाला प्रकाशं प्राप्तवान्

लेखापरीक्षायाः परिणामः विचलितकरः आसीत् – संवीक्षितेषु १.०४ लक्षेषु अनुज्ञापत्रेषु ७६,३५४ डीएल, अथवा प्रायः ७५ प्रतिशतं – २०२३-२०२४ तमे वर्षे निर्गताः, यत्र अमान्यवाहनेषु संदिग्धवाहनचालनपरीक्षाः कृताः

ठाणे समाजसेविकस्य बिनु वर्गेस् इत्यस्य सूचनायाः अनन्तरं आरटीओ-अधिकारित्वं प्रकाशनानां विषये दरारं प्राप्तवान्, यस्य दूरगामी निहितार्थाः, मार्गेषु वेगेन गच्छन्तं सहस्राणि चालकानां संदिग्धं वाहनचालनकौशलं च अभवत्

डीएल-दत्तांशैः विवरणं क्षिप्तं यत् कथं द्विचक्रीयवाहनानि, काराः च सन्ति इति चतुर्णां वाहनानां उपयोगः स्कूटरतः क्रेनपर्यन्तं भिन्नवर्गस्य वाहनानां परीक्षणार्थं पुनः पुनः कृतः, यस्मिन् ७६,३५४ संदिग्धाः डीएलाः निर्गताः

द्विचक्रीयवाहनद्वये ४१,०९३ डीएल-इत्येतत् निर्गतं, चतुर्चक्रवाहनयोः अन्ये ३५,२६१ डीएल-इत्येतत् निर्गताः, सम्भाव्य-धूमिल-व्यवहारैः सह अन्धरूपेण इति भाति

लेखापरीक्षकाः निष्कर्षं गतवन्तः यत्, “एलएमवी इत्यस्य अनुज्ञापत्राणि निर्गताः परन्तु वाहनचालनपरीक्षाः द्विचक्रीयवाहनेषु (मोटरसाइकिलेषु) कृताः । मोटरसाइकिल/स्कूटरवर्गस्य कृते डीएल निर्गताः परन्तु एलएमवीषु वाहनचालनपरीक्षाः कृताः। त्रिचक्रीयवर्गस्य कृते डीएल-पत्राणि निर्गताः परन्तु मोटरकारयोः द्विचक्रीयवाहनेषु वा चालनपरीक्षाः कृताः” इति ।

आरटीओ उपरि आकृष्य लेखापरीक्षकाः अवदन् यत् स्पष्टं यत् कथं डीएलपरीक्षाणां संचालनार्थं दस्तावेजानां संसाधनं कुर्वन् न यथायोग्यं प्रक्रियाः अनुसृताः न च अधिकृतैः आरटीओनिरीक्षकैः वाहनविवरणं सत्यापितं।

“एतेन परीक्षाः सर्वथा कृताः वा न वा इति विषये संशयः उत्पद्यते । प्रकरणाः केवलं दृष्टान्तरूपेण (लेखापरीक्षाद्वारा केवलं ४ वाहनानि परीक्षण-परीक्षितानि) प्रकृत्यानि सन्ति तथा च समानप्रकरणानाम् अभिज्ञानं कृत्वा लेखापरीक्षायाः सूचनां दातुं शक्यते” इति लेखापरीक्षकेन गतपक्षे प्रतिवेदने टिप्पणीकृतम्।

लेखापरीक्षाप्रतिवेदने विच्छेदः दर्शयति यत्: (द्वौ परीक्षणद्वयचक्रीयवाहनानि – सं. MH-02-BX-5817 & सं. MH-02-BL-3906) यस्मिन् त्रिचक्रीय/मालवाहनानां (792) कृते DLs निर्गताः ); एलएमवी तथा एलएमवी-टीआर (३,५०१); एमसीडब्ल्यूजी/ओजी अथवा गियररहिताः मोटरसाइकिलाः (३६,३१९); परिवहनवाहनानि (३८५); तथा ट्रक, बस, क्रेन इत्यादीनि भारीवाहनानि (९६) – कुलम् ४१,०९३ डी.एल.

परीक्षणकारद्वयस्य (संख्या MH-02-AQ2409 & No. MH-02-BQ-9727) कृते त्रिचक्रीय/मालवाहनानां (881) कृते डीएल जारीकृतम्; एलएमवी तथा एलएमवी-टीआर (३३,९२२); एमसीडब्ल्यूजी/ओजी अथवा गियररहिताः मोटरसाइकिलाः (१२१); परिवहनवाहनानि (३०६); तथा ट्रक, बस, क्रेन इत्यादीनि भारीवाहनानि (३१) – कुलम् ३५,२६१ डी.एल.

यदा सम्पर्कः कृतः तदा आरटीओ-अधिकारिणा पहिचानं न कृत्वा IANS-सञ्चारमाध्यमेन स्वीकृतं यत् एषः केवलं एकस्य आरटीओ (अन्धेरी) इत्यस्य लेखापरीक्षादत्तांशः अस्ति, महाराष्ट्रे च ५३ अधिकाः आरटीओः सन्ति (५४), अपि च सम्पूर्णे भारते १,१०० तः अधिकाः आरटीओ सन्ति यत्र एतादृशाः प्रथाः सन्ति प्रचण्डाः भवितुम् अर्हन्ति, ये प्रतिवर्षं प्रायः १.२० कोटि डीएल निर्गच्छन्ति ।

“राज्यैः केन्द्रेण च सर्वोच्चप्राथमिकतायां एतादृशानां खतरनाकानां कदाचारानाम् अन्वेषणार्थं तेषां लेखापरीक्षा अपि करणीयम्, अपि च, भारतीयमार्गेषु जनानां सुरक्षां सुनिश्चित्य शिक्षिकाणां वाहनचालनपाठ्यक्रमं दीर्घकालं यावत् चालनपरीक्षाः च अधिककठोराः कर्तुं नियमानाम् समीक्षा करणीयम्” इति आरटीओ आग्रहं कृतवान् अधिकारी।

स्वपक्षतः वर्गीजः तर्कयति स्म यत् प्रचलितानां धोखाधड़ीनां विषये अवगतः सन् अपि आरटीओ-शीर्ष-पीतलकेन किमर्थं किमपि कार्यवाही न आरब्धा तथा च प्रतिदिनं सहस्राणि डीएल-निर्गमने “स्पष्टचक्र-व्यवहाराः” इति आरोपः कृतः

“इदं कल्पयितुं कठिनं यत् लक्षशः चालकाः मार्गेषु सन्ति ये सम्यक् वाहनचालनपरीक्षां विना स्वस्य डीएलं प्राप्तवन्तः स्यात्... तदा वयं पुणे पोर्शे दुर्घटनाप्रकरणम् इत्यादीनि उदाहरणानि प्राप्नुमः यस्मिन् एकः लघुः धनी ब्रैटः सम्मिलितः यः केवलं सेकेण्ड्-मात्रेषु द्वौ युवकौ धुन्धुमारं कृतवान्। इति वर्गीसः अवदत्।

(क्वैद नजमी इत्यनेन सम्पर्कः करणीयः : [email protected] )