त्रिची (तमिलनाडु) [भारत], १९८६ तमे वर्षे रामेश्वरमण्डपमशिबिरे शरणार्थीकेन्द्रे जन्म प्राप्य अधुना त्रिचीनगरस्य कोट्टापट्टुनगरे श्रीलङ्कातमिलजनानाम् पुनर्वासशिबिरे निवसन्ती नलैनी किरुबकरन् इत्यनेन नगरे प्रथमवारं मतदानं कृतम् शुक्रवासरे नलैनी अत्र एम.एम.मध्यविद्यालये मतदानं कृतवती। एएनआई इत्यनेन सह भाषमाणः किरुबकरः अवदत् यत्, "प्रथमवारं अहं मतदानं कृतवान्... अहं बहु प्रसन्नः अस्मि। o 38 वयसि मम स्वप्नः पूर्णः अभवत्। अहं तमिलनाडुदेशे प्रथमः व्यक्तिः अस्मि यः श्रीलङ्कादेशात् मतदानं कृतवान् शरणार्थीशिबिरम् २०२१ तमे वर्षे नलैनी मद्रास उच्चन्यायालयं प्रस्तौति स्म यदा तस्याः भारतीयराहत्यालयस्य आवेदनं क्षेत्रीयराहत्यपत्रकार्यालयेन अङ्गीकृतम् आसीत् मद्रास उच्चन्यायालयस्य मदुरैपीठिका अगस्त २०२२ तमे वर्षे अधिकारिभ्यः भारतीयराहत्यपत्रं नलैनीं निर्गन्तुं निर्देशं दत्तवती कि जन्मप्रमाणपत्रं i मण्डपमतः तथा च उक्तं यत् भारते २६ जनवरी १९५ तः १ जुलै १९८७ पर्यन्तं जन्म प्राप्य व्यक्तिः "जन्मतः नागरिकः" अस्ति, तमस्य नागरिकता अधिनियमस्य धारा ३ इत्यस्य अनुसारं, १९९५ तस्याः पासपोर्टं प्राप्त्वा अपि, नलैनी continues to live in the rehabilitatio camp, with special permission from the district collector since her family i still stateless living inside the Trichy refugee camp नलैनी इत्यस्य पासपोर्टं प्राप्तस्य अनन्तरं सा मतदाता परिचयपत्रस्य आवेदनं कृतवती, जनवरी २०२४ तमे वर्षे च प्राप्तवती।