नवीदिल्ली [भारत], विपक्षनेता राहुलगान्धी लोकसभायां नीट् परीक्षायां कथितानां अनियमितानां विषयं उत्थाप्य संसदे अस्मिन् विषये पृथक् एकदिवसीयविमर्शस्य आग्रहं कृतवान्।

"देशाय, संसदतः एकः सन्देशः प्रसारितः भवति। वयं छात्राणां कृते सन्देशं प्रेषयितुम् इच्छामः यत् NEET विषयः संसदस्य कृते महत्त्वपूर्णः अस्ति। अतः, एतत् सन्देशं प्रेषयितुं वयं इच्छामः यत् संसदः एतस्य विषये चर्चां करोतु" इति काङ्ग्रेसनेता अवदत्।

राहुलगान्धी नीट्-प्रकरणस्य चर्चायै अतिरिक्तदिनस्य आग्रहं कृतवान् ।

अस्य प्रतिक्रियारूपेण लोकसभायाः अध्यक्षः ओम बिर्ला अवदत् यत्, "भवन्तः स्वसूचनाः दातुं शक्नुवन्ति, परन्तु अहं निर्णयं करोमि।"

रक्षामन्त्री राजनाथसिंहः राहुलगान्धी इत्यस्य आग्रहस्य प्रतिक्रियां दत्त्वा राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य अनन्तरमेव यापि चर्चा कर्तव्या इति अवदत्।

"संसदस्य कार्यवाही केषाञ्चन नियमानाम् परम्पराणां च आधारेण क्रियते। अहं विपक्षं निवेदयामि यत् राष्ट्रपतिस्य सम्बोधनस्य धन्यवादप्रस्तावस्य अनन्तरमेव किमपि चर्चा करणीयम्" इति सः अवदत्।

परन्तु NEET इत्यत्र एकदिवसीयविमर्शार्थं राहुलगान्धी इत्यस्य सुझावं सभापतिः अङ्गीकृत्य विपक्षस्य सांसदाः लोकसभातः बहिः गच्छन्ति।

NEET UG परीक्षा राष्ट्रीयपरीक्षा एजेन्सी द्वारा मे 5 दिनाङ्के देशस्य ५७१ नगरेषु विदेशेषु च १४ नगरेषु ४,७५० केन्द्रेषु आयोजिता यत्र परीक्षायां २३ लक्षं अभ्यर्थिनः उपस्थिताः आसन्।

जूनमासस्य ४ दिनाङ्के परिणामाः घोषिताः, येन तत्क्षणमेव आकांक्षिभिः बहुविधविषयान् उत्थापितैः सह वर्णः, रोदनं च जातम् । अभूतपूर्वं ६७ अभ्यर्थिनः ७२० मध्ये ७२० अङ्कानां सम्यक् स्कोरं प्राप्तवन्तः येन देशे व्यापकविरोधाः अभवन् ।

सर्वोच्चन्यायालयेन निर्णयः कृतः यत् केभ्यः छात्रेभ्यः प्रदत्ताः "अनुग्रहाङ्काः" त्यक्ताः भवेयुः तथा च प्रभावितेभ्यः अभ्यर्थिभ्यः अनुग्रहचिह्नं विहाय पुनः परीक्षां कर्तुं वा स्वस्य मूलाङ्कं धारयितुं वा विकल्पः प्रदत्तः।

इदानीं लोकसभायां विपक्षस्य विरोधस्य मध्यं सभापतिः ओम बिर्ला केषाञ्चन सांसदानां आरोपं खण्डितवान् यत् अध्यक्षः माइकं निष्क्रियं कृतवान् इति।

"सदनस्य बहिः केचन सांसदाः आरोपं स्तरयन्ति यत् सभापतिः माइकं निष्क्रियं करोति। माइकस्य नियन्त्रणं अध्यक्षे उपविष्टस्य हस्ते नास्ति" इति सः अवदत्।

ततः पूर्वं विपक्षदलानां सदस्यैः सोमवासरे संसदपरिसरस्य विरोधः कृतः यत् केन्द्रसर्वकारेण प्रवर्तननिदेशालयः (ईडी), केन्द्रीयजागृतिब्यूरो (सीबीआई) च समाविष्टानां केन्द्रीयसंस्थानां "दुरुपयोगः" कृतः।

लोकसभा में विपक्षी नेता राहुल गांधी, कांग्रेस के शशि थरूर, केसी वेनुगोपाल, मनीष तिवारी, के सुरेश, वर्षा गैकवाड, बेन्नी बेहनन, अंतो एंटनी, केरल कांग्रेस (एम) के जोस के मणि, आम आदमी पार्टी के संजय सहित विपक्षी सांसद सिंह, राघव चढा, टीएमसी सांसद सागरिका घोष, शिवसेना (यूबीटी) सांसद प्रियंका चतुर्वेदी, भाकपा के जॉन ब्रिटास् इत्यादयः विरोधे भागं गृहीतवन्तः।

नेतारः "विपक्षस्य आदरं कुरुत, धमकी स्थगयतु!", "विपक्षस्य मौनीकरणाय एजेन्सीनां दुरुपयोगं स्थगयन्तु," भयस्य बागडोरं समाप्तं कुर्वन्तु, ईडी, आईटी, सीबीआई दुरुपयोगं स्थगयन्तु, "भजपा मेइ जाओ भ्रष्टाचार का लाइसेंस पाओ" इति पत्राणि, पोस्टराणि च गृहीत्वा दृश्यन्ते स्म ..." इति ।

विपक्षदलानि विपक्षस्य "मौनीकरणाय" केन्द्रीयसंस्थानां दुरुपयोगस्य आरोपं कृत्वा केन्द्रसर्वकारं लक्ष्यं कुर्वन्ति। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः, दिल्लीमन्त्रिणः, झारखण्डस्य पूर्वसीएम हेमन्तसोरेन्, टीएमसीमन्त्रिणः च विभिन्नेषु प्रकरणेषु ईडी-सीबीआई-द्वारा गृहीताः अनेकेषां क्षेत्राणां आलोचनाम् आमन्त्रितवन्तः।