नियुक्तेः अनन्तरं स्वस्य प्राथमिकतानां रूपरेखां दत्त्वा लैम्मी इत्यनेन प्रकाशितं यत् द्वितीयविश्वयुद्धात् परं कदापि अपेक्षया अधिकाः देशाः संघर्षे संलग्नाः सन्ति इति कारणेन विश्वं सम्प्रति "विशालचुनौत्यस्य" सामनां कुर्वन् अस्ति

"अयं सर्वकारः गृहे अस्माकं सुरक्षायै समृद्ध्यै च ब्रिटेनदेशं पुनः संयोजयिष्यति। अत्र विदेश-राष्ट्रमण्डल-विकासकार्यालये यत् भवति तत् अत्यावश्यकम्।"

"कूटनीतिः महत्त्वपूर्णा अस्ति। वयं यूरोपेण सह, जलवायुविषये, वैश्विकदक्षिणेन सह च रीसेट् कृत्वा आरभेमः। तथा च यूरोपीयसुरक्षा, वैश्विकसुरक्षा, ब्रिटिशवृद्धिः च प्रदातुं गियर-शिफ्ट् करिष्यामः" इति लैम्मी विज्ञप्तौ अवदत् शनिवासरे ब्रिटेनस्य विदेशमन्त्रालयेन।

५१ वर्षीयः लेबरपार्टीराजनेता प्रतिज्ञातवान् यत् नूतनसर्वकारः श्रमिकजनानाम् कृते वितरणं कर्तुं निश्चितः अस्ति तथा च सर्वेषां कृते उत्तमभविष्यस्य निर्माणार्थं प्रतिबद्धः अस्ति।

"विदेशसचिवरूपेण भवतः पुरतः स्थातुं मम जीवनस्य गौरवम्। दासत्वेन स्थापितानां जनानां वंशजः। कृष्णवर्णीयः, श्रमिकवर्गः, टोटनहम्नगरस्य पुरुषः। एकः समुदायः यः पूर्वं कदापि विदेशसचिवं न उत्पादितवान्। एतत् किं आधुनिकं, बहुसांस्कृतिकं ब्रिटेनं गर्वेण अन्तर्राष्ट्रीयवादी भवितुम् अर्हति" इति सः अवदत्।

लम्मी इत्यनेन अपि उल्लेखितम् यत् ब्रिटेनस्य "अतिशयक्षमता" अस्ति तथा च परिवर्तनम् अधुना आरब्धम् - एतत् नारा यया केइर् स्टारमर-नेतृत्वेन दलेन सामान्यनिर्वाचनं युद्धं कृतम्