श्रीनगर, प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् कश्मीरस्य चञ्चलबाजाराः, प्रतिष्ठितलालचौकक्षेत्रे रात्रौ जीवनं च प्रत्येकस्य भारतीयस्य हृदयं आनन्देन पूरयति।

विगतदशवर्षेषु काश्मीरे ये विकासाः अभवन् तेषां विषये वदन् प्रधानमन्त्री अवदत् यत् उपत्यकायां अद्यतनपरिवर्तनानां विश्वं साक्षी अस्ति।

"जी-२० शिखरसम्मेलनस्य समये उपत्यकाजनानाम् आतिथ्यस्य प्रशंसा विश्वं निरन्तरं करोति। उपत्यकायां जी-२० शिखरसम्मेलनवत् वैश्विकं आयोजनं कृत्वा काश्मीरस्य जनाः गौरवं कृतवन्तः" इति मोदी उद्घाटनार्थम् अत्र आयोजितं समारोहं सम्बोधयन् अवदत् जम्मू-कश्मीरे ८४ प्रमुख विकास परियोजना।

प्रधानमन्त्रिणा मोदी अस्मिन् वर्षे मार्चमासे दलसरोवरस्य तटे आयोजितस्य स्पोर्ट्स्कारप्रदर्शनस्य स्मरणं कृत्वा उक्तवान् यत् समग्रं विश्वं तत् पश्यति।

"सः कार्यक्रमः उपत्यकायां प्रगतेः साक्ष्यरूपेण तिष्ठति" इति सः अवदत् ।

"लालचौके सायंकालपर्यन्तं बालकाः क्रीडन्तः दृश्यन्ते इति दृष्ट्वा प्रत्येकस्य भारतीयस्य हृदयं आनन्देन पूरयति। तथैव उपत्यकायाः ​​चञ्चलविपणयः सर्वेषां मुखं प्रकाशयन्ति" इति मोदी अवदत्।

२०१४ तमे वर्षे भाजपा प्रथमवारं केन्द्रे सत्तां प्राप्तवान् ततः परं काश्मीरे यत् परिवर्तनं जातम् तस्य उल्लेखं प्रधानमन्त्री आसीत् ।

मोदी उक्तवान् यत् अस्मिन् क्षेत्रे पर्यटकानाम् आगमनं, अभिलेखाः च भग्नाः अभवन्, ते नगरस्य चर्चा अभवत्।

श्वः अन्तर्राष्ट्रीययोगदिवसस्य कार्यक्रमः अत्र अधिकान् पर्यटकान् आकर्षयिष्यति इति सः अपि अवदत् ।

उपराज्यपालस्य मनोजसिन्हा इत्यस्य उद्धरणं दत्त्वा पीएम इत्यनेन उक्तं यत् उपत्यकायां आगच्छन्तः कोटिद्वयाधिकपर्यटकानाम् आकङ्क्षा अभिलेखविध्वंसकः अस्ति तथा च स्थानीय अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति।

"अहं पूर्णसमर्पणेन, प्रामाणिकतया च समर्पितवान् यत् गतपीढीयाः दुःखात् बहिः गन्तुं मार्गः लभ्यते इति सुनिश्चितं करोमि" इति सः अवदत्।