मुम्बई- ब्लूचिप्स् लार्सन् एण्ड् टौब्रो तथा रिलायन्स् इण्डस्ट्रीज इत्येतयोः क्रयणस्य मध्यं गुरुवासरे प्रारम्भिकव्यापारे बेन्चमार्क इक्विटी सूचकाङ्केषु वृद्धिः अभवत्।

प्रारम्भिकव्यापारे ३० भागानां बीएसई सेन्सेक्सः ४१.६५ अंकैः वर्धमानः ७४,२६२.७१ इत्येव अभवत् । एनएसई निफ्टी २०.१ अंकं वर्धमानं २२,६१७.९० अंकं प्राप्तवान् ।

पश्चात् बीएसई-बेन्चमार्कः २२५.०६ अंकैः अधिकं ७४,४५६.४४, निफ्टी च ७७.५० अंकैः अधिकं २२,६७५.३० इति व्यापारं कुर्वन् आसीत् ।

सेन्सेक्सकम्पनीषु लार्सेन् एण्ड् टौब्रो, एशियन पेंट्स्, एक्सिसबैङ्क्, स्टेट्बैङ्क् आफ् इण्डिया, रिलायन्स् इण्डस्ट्रीज, विप्रो, टाइटन्, भारती एयरटेल् च प्रमुखाः लाभाः अभवन् ।पावर ग्रिड्, सन फार्मा, जेएसडब्ल्यू स्टील्, टाटा स्टील च पश्चात्तापं कृतवन्तः।

भारतीयरिजर्वबैङ्कः ३१ मार्चदिनाङ्के समाप्तवित्तवर्षे २.१ लक्षकोटिरूप्यकाणां अभिलेखलाभांशं सर्वकाराय दास्यति, यत् बजटस्य अपेक्षायाः दुगुणाधिकं भवति, यत् नूतनसर्वकारस्य कार्यभारग्रहणात् पूर्वं राजस्वं वर्धयितुं साहाय्यं करिष्यति।

आरबीआई बोर्डेन बुधवासरे ६०८ तमे सत्रे अधिशेषस्य स्थानान्तरणस्य अनुमोदनं कृतम् इति केन्द्रीयबैङ्केन विज्ञप्तौ उक्तम्।

मुख्यः वी विजयकुमारः अवदत् यत् अद्यत्वे मार्केट् कृते सकारात्मकं नकारात्मकं च वस्तूनि सन्ति। बृहत्तमं सकारात्मकं तु एतत् यत् आरबीआईतः सर्वकारः २.११ लक्षकोटिरूप्यकाणां लाभांशं प्राप्स्यति, येन कृते सकलराष्ट्रीयउत्पादस्य ०.३% अतिरिक्तं राजकोषीयस्थानं प्रदास्यति सर्वकारः। दास्यति।" निवेश रणनीतिकार, जियोजिट वित्तीय सेवा।

अस्य अर्थः अस्ति यत् सर्वकारः स्वस्य वित्तघातं न्यूनीकर्तुं शक्नोति, आधारभूतसंरचनायाः व्ययम् अपि वर्धयितुं शक्नोति इति सः अवदत्।

विजयकुमा अवदत् यत् ब्रेण्ट् कच्चा तेलस्य ८२ डॉलरात् न्यूनं पतनं भारतस्य मैक्रोस् कृते सकारात्मकम् अस्ति।

सः अवदत् यत् इक्विटी मार्केट् कृते नकारात्मकं फेड्-समागमस्य कार्यवृत्तम् अस्ति यत् हठि-महङ्गानि विषये चिन्ताम् सूचयति।

एशियायाः विपण्येषु सियोल-टोक्यो-देशयोः हरितवर्णस्य व्यापारः आसीत्, शाङ्घाई-हाङ्गकाङ्ग-देशयोः व्यापारः न्यूनः आसीत् ।वॉल्-स्ट्रीट्-नगरं बुधवासरे नकारात्मकक्षेत्रे समाप्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.४० प्रतिशतं न्यूनीकृत्य प्रतिबैरल् ८१.५७ अमेरिकीडॉलर् अभवत् ।

विनिमयतथ्यानुसारं विदेशीयसंस्थागतनिवेशकाः बुधवासरे ६८६.०४ कोटिरूप्यकाणां इक्विटी विक्रीतवन्तः।

बुधवासरे बीएसई-बेन्चमार्कः २६७.७५ अंकैः अथवा ०.३६ प्रतिशतं अधिकं ७४,२२१.० अंकैः समाप्तः । एनएसई निफ्टी इत्यस्य मूल्यं २२,५९७.८० इति मूल्ये समाप्तम्, यत् ६८.७५ अंकाः अथवा ०.३१ प्रतिशतं अधिकं भवति ।