अपस्ट्रीम तेल अन्वेषण तथा उत्पादन कम्पनयः ओएनजीसी तथा ऑयल इण्डिया लिमिटेड stan लाभं प्राप्तुं यतः तेषां कच्चे तेलस्य उपरि न्यूनकरं दातव्यं भविष्यति।

विपण्यां कच्चे तेलस्य मूल्येषु i न्यूनतां दृष्ट्वा वायुकरस्य न्यूनीकरणं घोषितम् अस्ति यस्य अर्थः अस्ति यत् अपस्ट्रीम तैलकम्पनयः पूर्ववत् धनं न अर्जयन्ति।

तस्मिन् समये तैलस्य मूल्येषु तीव्रवृद्धेः कारणात् सर्वकारेण १६ एप्रिल दिनाङ्के पेट्रोलियम-कच्चे तेलस्य पक्वताकरः ६८०० रुप्यकात् ९६०० रुप्यकाणि प्रति मेट्रिकटनं यावत् वर्धितः आसीत्

कच्चे तेलस्य उपरि वायुकरः गतवर्षस्य जुलैमासे आरब्धः यतः मूल्येषु आकस्मिकं वृद्धिः i तैलकम्पनीनां अर्जनं वर्धितवती अस्ति तथा च सर्वकारः राजकोषीयघातस्य न्यूनीकरणाय अस्य लाभस्य भागं ग्रहीतुं इच्छति।

निजीशोधनालयाः स्वदेशीयविपण्ये इन्धनविक्रयणस्य स्थाने विदेशविपण्येभ्यः महत्लाभं प्राप्तुं आरब्धवन्तः ततः परं पवनकरः पेट्रोल-डीजल-विमान-इन्धनस्य निर्यातं यावत् विस्तारितः

एतेषां इन्धनानाम् अवायुकरं वर्तमानपरिक्रमे सर्वकारेण अपरिवर्तितं त्यक्तम् अस्ति।