राष्ट्रीयसमाचारसंस्थायाः LETA इत्यस्य अनुसारं नूतनकायदेन अपेक्षा अस्ति यत् वर्तमानकाले लाट्वियादेशे विद्यमानाः सर्वे बेलारूसी-पञ्जीकृताः वाहनाः देशात् निष्कासिताः वा लाट्वियादेशे मार्ग-उपयोगाय पुनः पञ्जीकरणं कृत्वा अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवितव्याः।

एतस्याः समयसीमायाः अनन्तरं बेलारूस-देशस्य वाहनानां केवलं एकस्य पारगमनमार्गस्य कृते लाट्विया-देशे प्रवेशस्य अनुमतिः भविष्यति, बशर्ते यत् पथ-यातायात-सुरक्षा-निदेशालयस्य ई-सेवानां माध्यमेन पूर्वमेव आवेदनं प्रदत्तं भवति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

संशोधनेषु अपवादद्वयं दृश्यते । बेलारूस्देशे पञ्जीकृतानि विशेषरूपेण अनुकूलितवाहनानि चालयितुं न्यूनगतिशीलतायुक्तानां व्यक्तिनां कृते एषः प्रतिबन्धः न प्रवर्तते, ये लाट्वियादेशे स्वबन्धुजनानाम् दर्शनार्थं गच्छन्ति। तदतिरिक्तं बेलारूसी-पञ्जीकृताः वाहनाः राज्यहितसम्बद्धेषु विशेषपरिस्थितौ लाट्वियादेशे प्रवेशं कर्तुं शक्नुवन्ति । एतादृशेषु सन्दर्भेषु व्यक्तिभिः वित्तीयगुप्तचरसेवातः अनुमतिः प्राप्तव्या, या मासत्रयं यावत् प्रवेशं दातुं शक्नोति ।

नियमस्य अनुपालनस्य अप्रसङ्गेषु लाट्विया-देशस्य अधिकारिणां बेलारूसी-पञ्जीकृत-वाहनानां जब्धस्य अधिकारः भविष्यति ।