महानगरपुलिसः अवदत् यत् सायं ६.२१ वादने अधिकारिणः आहूताः। (1720 GMT) o अव्यवस्थायाः सूचनानां अनन्तरं शुक्रवासरे।

इराणस्य राष्ट्रपतिस्य इब्राही रायसी इत्यस्य मृत्योः निमित्तं एकः कार्यक्रमः प्रचलति स्म, तत्र इराणसर्वकारस्य समर्थकाः उपस्थिताः आसन् ।

मेट् इत्यनेन उक्तं यत् आयोजनस्थलस्य बहिः सर्वकारविरोधिनः आन्दोलनकारिणः समागताः, समूहानां मध्ये संघर्षः अभवत्।

लोण्डो एम्बुलेन्ससेवायाः चिकित्सकानाम् पार्श्वे अधिकारिणः अन्ये च मेट्-संसाधनाः उपस्थिताः आसन् ।

महानगरीयपुलिसस्य प्रवक्ता चत्वारः जनाः घातिताः इति पुष्टिं कृतवान्, तस्य चिकित्सा च चिकित्सकैः कृता। एकः व्यक्तिः अपि हिंसकविकारस्य शङ्केन गृहीतः ।

प्रवक्ता अपि अवदत् यत् - "तेषां चोटः प्राणघातकः वा जीवनपरिवर्तकः वा इति न मन्यते।"

"प्रकीर्णन-आदेशः कार्यान्वितः, यत्र तत्र सम्बद्धानां क्षेत्रात् निर्गन्तुं आवश्यकम् आसीत् 03:00 घण्टापर्यन्तं प्रवर्तते।"

"अधुना अग्रे के के अपराधाः अभवन् इति स्थापयितुं, तत्र संलग्नानाम् अभिज्ञानार्थं च अग्रे अन्वेषणं भविष्यति।"

"अस्मिन् सामाजिकमाध्यमेषु साझाकृतानां दृश्यानां परीक्षा अपि अन्तर्भवति।"




सद्/स्व्ण्