चेन्नै, श्रीलङ्कादेशस्य दिग्गजः तमिलनेता आर संपन्थनः महान् व्यक्तित्वः आसीत् यः लङ्का-तमिलानाम् अधिकाराणां कृते सर्वदा स्वरं ददाति स्म, अन्येषां सम्मानं अपि अर्जयति स्म इति तमिलनाडु-नगरस्य मुख्यमन्त्री एम के स्टालिनः सोमवासरे अवदत्।

९१ वर्षेषु ३० जून दिनाङ्के कोलम्बोनगरे निधनं प्राप्य तमिलराष्ट्रीयगठबन्धनस्य नेतारं समृद्धं श्रद्धांजलिम् अयच्छन् मुख्यमन्त्री अवदत् यत् संपन्थनः अन्तिमश्वासपर्यन्तं तमिलजनानाम् कल्याणाय सर्वदा चिन्तयति, कार्यं च करोति।

"सः एकः महान् राजनैतिकव्यक्तित्वः आसीत् यः स्वजीवनं यावत् श्रीलङ्का-तमिलानाम् अधिकाराणां कृते स्वरं दत्तवान्। .. श्रीलङ्का-राजनीत्यां सम्पन्थनस्य स्थाने कोऽपि सहजतया न स्थातुं शक्नोति। तस्य मृत्युः न केवलं श्रीलङ्का-तमिल-जनानाम् अपि च हानिः अस्ति विश्वे निवसन्तः तमिलाः” इति स्टालिन् अत्र विज्ञप्तौ उक्तवान् ।

अस्य दिग्गजस्य राजनैतिकनेतुः अर्धशताब्दं यावत् संसदसदस्यत्वेन योगदानस्य श्रीलङ्काराजनीत्यां गहनः प्रभावः अभवत् । संपन्थन् लङ्का-तमिल-जनानाम् अधिकारानां वितरणार्थं चिरकालात् युद्धं कुर्वन् आसीत् इति उक्त्वा तमिलनाडु-पक्षतः शोकग्रस्तानां कृते गभीराः शोक-संवेदनाः, सहानुभूतिः च अर्पितवन्तः