ग्रोस् आइलेट् (सेण्ट् लुसिया), रोहितशर्मा इत्यनेन ४१ कन्दुकयोः ९२ रनस्य कृते क्रूरबलस्य लालित्यस्य च संयोजनं कृतम् यतः भारतेन सोमवासरे अत्र टी-२० विश्वकपस्य अन्तिमसुपर-अष्ट-क्रीडायां बेल्टर्-क्रीडायां आस्ट्रेलिया-विरुद्धं पञ्च-विकेटेषु २०५ रनस्य सङ्ग्रहः कृतः।

प्रतियोगितायाः सर्वोत्तम-बल्लेबाजी-पृष्ठे आस्ट्रेलिया-देशः भारतं बल्लेबाजीं कृतवान् तथा च रोहितः सप्तचतुष्टय-अष्ट-षट्-आणि च समाविष्टेन उदात्त-नॉकेन शर्तानाम् अधिकतमं लाभं कृतवान् यत्र प्रारूपे २०० तमे स्थाने विस्तारं कृत्वा अभिलेखः अपि अस्ति

किञ्चित् विशेषस्य आरम्भः आसीत् यदा रोहितः क्रीडायाः प्रथमे ओवरे मिचेल् स्टार्कं चतुर्णां कृते फ़्लिक् कृतवान् ।

परे अन्तरे विराट् कोहली (०) इत्यनेन अनुवर्ती ओवरे जोश हेज्लवुड् इत्यस्य पुलं गलत् कृत्वा गभीरे गृहीतम्।

पुनः वार्तालापं गच्छन् रोहितः कदापि पेडलात् पादं न हृत्वा स्टार्कस्य विरुद्धं मुद्गरं चिमटं च गतः, यस्य द्वितीयः ओवरः २९ धावनाङ्कान् यावत् प्राप्तवान्, यत् प्रारूपे तस्य महत्तमम् आसीत्

ओवरे प्रथमद्वयं षट् अतिरिक्तकवरस्य उपरि आनन्ददायकं विमानचालनद्वारा आगतवान् ततः पूर्वं सः गोकोणप्रदेशे एकं भग्नवान्। ओवरस्य चतुर्थः अधिकतमः एकस्य मिशिट् मार्गेण आगतः यत् स्टम्प्स् पृष्ठतः सर्वं मार्गं गतः।

रोहितः स्वस्य ८७ रनस्य स्टैण्ड् मध्ये तृतीयक्रमाङ्कस्य ऋषभपन्ट् (१४ मध्ये १५) इत्यनेन सह अधिकांशं क्षतिं कृतवान्, यः लेग्-स्पिनर् एडम् ज़म्पा इत्यस्य षड्-ओवर-लॉन्ग्-ऑन् इत्यनेन आक्रमणे स्वागतं कृतवान्

आस्ट्रेलियादेशस्य ट्रम्पकार्डं विकेटरहितं जातम्।

रोहितस्य पारीयाः अन्यः स्मरणीयः शॉट् आसीत्, उत्तरस्य उद्घाटन-ओवरस्य मध्ये पैट् कमिन्स् इत्यस्य गभीर-मध्य-विकेट्-उपरि गभीर-मध्य-विकेट्-उपरि डाउन-ऑन्-वन-नी-षट्

अन्यस्य कस्यचित् गेन्दबाजस्य लयस्य मध्ये निवेशं न कर्तुं दत्तस्य श्रेयः भारतस्य एव गन्तव्यम्। रोहितः पञ्चमस्य ओवरस्य अन्ते एकेन पञ्चाशत् आनयत्, तत् अपि स्पर्धायाः द्रुततमम् आसीत् ।

रोहितः षड् ओवरं अतिरिक्तं कवरं मुक्तवान् यदा अष्टमे ओवरे मार्कस स्टोइनिसः आक्रमणे आगतः।

रोहितस्य पारीयाः एतादृशः अधिकारः आसीत् यत् सः सर्वेषां प्रतिष्ठायुक्तानां गेन्दबाजानां विरुद्धं स्वस्थानं चिन्वितुं शक्नोति स्म । इदं सुयोग्यं १०० भवितुम् अर्हति स्म किन्तु स्टार्कः पुनः आगत्य भारतस्य कप्तानं योर्करेण सह निष्कासितवान् ।

सूर्यकुमारयादवः (१५ मध्ये ३१), हार्दिकपाण्ड्या (१७ नॉटआउट् २७), शिवम दुबे (२२ रने २८) च अपि स्वस्य भूमिकां निर्वहन्ति स्म किन्तु भारतं अन्तिमपञ्च ओवरेषु अधिकतमं लाभं न लब्धवान्, ततः केवलं ४३ रनाः एव हानिम् अकुर्वन् एकः विकेटः।

सहकारिणः धावनानि लीक् कृतवन्तः अपि जोश हेज्लवुड् भिन्न-पिच-मध्ये गेन्दबाजीं कुर्वन् इव आसीत्, केवलं १४ रन-मात्रं स्वीकृत्य चतुर्णां ओवरेषु एकं विकेटं गृहीतवान्